________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तु । इति विशिष्य मन्त्र देवताप्रकाशिका या मुक्तम् । सूर्यस्याग्रेगुरोरिन्दोद्दीप स्पन जलस्य च । विप्राणाञ्च गवाज्यै वसनि धौशस्य तेजपः । एतेषु ते वासनेषु एकस्मिन्नेवासिनः । स्वगुरु गणाधिपादीनू वन्देत तत्रका र उच्यते । ॐ स्वस्ति श्री परमशि वानाथ पादाय शेषगुरु पारंपर्यत्रमेण स्वगुरु नाथ पादाम्बुजं यावत्ताय त्र गौमि । ॐ श्री गुरुभ्यो नम इति मूर्ध्निसं वन्द्याअथ वा ब्रह्मा यशष गुरु पारंपर्य क्रमेणस्व गुरुनाथपादाम्बुजं यावत्तावत्र णौमि । गुङ्ग· रुभ्योनमतिदक्षिणा से । गङ्गणपतयेन म तिवा मांसे । दुं दुर्गायैनम इतिवा मोरु देशे। सङ्के न पा लायन मइति दक्षिणोरु देशेस सरस्वत्यैनमइतिवक्रे पंपरा त्मनेन मुर्तिह्ये संबन्ध पुनर्वामहस्ततलेन दक्षिण हस्तं कूर्परदेशादारभ्यः नलान्तं सुदर्शनास्त्रमन्त्रेणवैणवदेवताविषये । शैवेतु । पाशुपतास्त्रेणा इतरविषयेत्। ब्रह्मास्त्रेण विन्यसेत् । सुदर्शनास्त्र मन्त्रस्तु । ॐ सहस्रा हुँफ डिति । पाशुपतास्त्र मन्त्र स्तु । वामदेव ऋषिः । पतिश्छन्दः। पशुपतिर्देवता । ॐ श्रीं पशुपतये हैं फडिति। ब्रह्मास्त्रमन्त्रस्तु । ॐ तपः सत्यात्मने अश्वायफ डिति । कूर्परं नामामणिबन्धादूर्ध्वदेशः । मणिबन्धोनाम हस्त नलस्य मूलदेशः। पुनर्वामेपीत रेणा हस्ततलेन तथैव कृत्वा । ||पुनवी महस्ततलेन दक्षिणस्या पर देशे कु र्यरत आरभ्याग्र नथैवेत रस्यापी तरे णन्यस्त्वापुनरपितत एवार भ्यइतरेतरेणहस्त अतलेन इतरेतरस्य हस्तस्य सकल देशे पितैनै वास्त्र मन्त्रेणन्यस्त्वा पुनर्हस्ततलयोरन्योन्य संहतिजध्वनित्रयेण तालत्र पारख्येन
For Private And Personal