________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं| नत्रव्योमेतिहकारः।मनरितिचतुर्दशस्वरः दण्डोनुस्वारःमूलाधारेवन्हिमण्डलेज्योतिर्मन्नन्तदुपरिमाध्यमन्त्रसञ्चिन्त्य ५ ज्योतिर्मनातेजसादहेदितिाकशोदके नजनप्रवर्णप्रोक्षणमनोः। तेनमन्त्रेण विधिवदेत दाप्यायनंमतम्।मन्त्रेणवारिणा
मन्त्रतर्पणतर्पणस्मृतमाताम्रपानेमन्वंविलिख्यमन्त्रान्तेअमुकंमन्वन्तर्पयामिनमइतितर्पयेतातारमायारमायोगोम नोपनमुच्यतेजिप्यमानस्यमन्त्रस्यगोपनत्वप्रकाशनम्।संस्कारादशसंप्रोक्तासर्वतन्लेषुगोषिताः।पुनरपिशिवगीताया मप्यक्त।सर्वान्कामानवाप्नोतिमनुष्यःकम्बलासनेकिष्णा जिनेभवेन्मुक्तिर्मोक्षश्रीमाप्रचर्मणिाकुणसनेभवेद्वानमारोग्यं पत्रनिर्मितोप्रामखोदयुखोवापिजपपूजांसमाचरेत्।पाषाणेदुःखमामोतिकाष्ठेनानाविधान्गदानावस्त्रेस्लियमवाप्नो तिभूमौमत्रोनसियति॥अथगरुडकसोक्तप्रकारेणासननियमोलिख्यतापरण्यासुखसंपनिीिग्यदारुकासनम्।त णासनेयोहानिःपल्लवेचितविभ्रमाअभिचारादिकेनीले रक्तंवश्यादिकर्मणिावंशासनेदरिद्रः स्यात्साषाणेन्माधिपादन मादर्भासनेतपोवद्धिःप्रजाडिस्तरत्नकोगिरिगोष्ठपरिस्पन्दनवारण्याश्रमाद्दाादेशा:पुण्याजपस्कैनेयत्रवारोचतेम नागदेखेकगुणजप्यनयान्तहिगुणंभवेतागवाङ्गोष्ठेशतगुणंअग्न्यागारेशताधिकमासिद्धक्षेत्रेषतीर्थषदेवतायाश्वसन्नि रामः चौसिहस्त्रशतकोटिस्पादनन्तविप्लुसन्निधौ।अध्यमग्निमादिसंब्राह्मणदेवमन्दिरमानदीजलाशयञ्चैवष्टष्ठकत्सज्जपे ५
For Private And Personal