________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रकारः कल्पान्तरोक्तः कथ्यते।जलगंधपुष्यास तान् हस्तांजलौग्गृहीत्वा स्वहृदय कमलस्थितं देवमंजलिमुद्रयास ह प्राण वायुमार्गेण भूमध्यमंडप तविश्राणन पूर्वकं ब्रह्मरंध्रं नीत्वा हृदय पर्य्यन्तमव रोष्यप्राणवायु नाम हपुष्पांजल वाकृष्य विग्रहमूर्द्वि देवतामा वाहयेत्। तत्रा वाहन विषये मन्त्र देववता प्रकाशिकायामु क्तः । स्थंडिले नियमेवं स्था प्रतिमायांरुताहतम्। चलायाम चलायान्तु शालग्राम शिला सुवानक र्तव्यमिहावाह प्रमुखंपूर्वमेव तत्। इतिए वमावास्ये आवाहनमुद्राः। प्रदर्शयेत्। आवा हनमुद्रा प्रकारः कल्पान्तरो त प्रकारेण लिख्यते तत्रावाहनमुद्रा स्थापनी मुद्रासन्निभा उनमुद्रा संरोधिनीम द्रा संमुखी मुद्राप्रार्थनीमुद्रा इत्येवंष द्विधावा हना दिमुद्रा इदानीन्त सकाराः । कथ्यन्ते । हस्तौ तु प्रांजली कु वानामिका मूल पर्वणोः । अंगुष्ठौ निक्षिपेत्से यं मुद्रा त्वा वा नीमता । अधोमखीत्वियञ्चेत्स्या स्थापनी मुद्रिकामता । उद्वितांग मुष्ट्यो रक्त संयोगः सन्निधायिनी अंतःप्रवेशितां गुष्टासै व संरोधिनीमता। मुष्टिद्वय स्थितांगुष्ठौ सुमुखौ तु परस्परम्। संग्लिष्टा उद्धि तौ कुर्या तसे संमुखमुद्रिका प्रस्ट तांगुलिको हस्तौमिथ मिल ष्टौ च संम्मितैौ । कुर्यात्स्त्व हृदये से व मुद्रा प्रार्थनि संज्ञिता । स सांदेवतानांच षमुद्रा पूजने स्टताः । इतितत्र ततन्मुद्रा प्रदर्शने आवाहितौ भव स्थापि तो भव सन्निहितो भवसनिरुद्धो भव संमुखो भवप्रसीदेत्येवमुञ्चरेच्च एवं सर्व देवतावा हनेपि इमाः षण्मुद्राः प्रदर्शनीयाः पुनर्मूलमंत्रेण त्रिवारंख्याप्य देवतांस
For Private And Personal