________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सुदेवा
४०
"सं. कली कत्यनर्मात्य का न्यासः कर्त्ताव्यः तदुक्तञ्च क्रम दीपिका यांसमलंक ते कुसुमादिष्य भिवा हु येत्। पर तर ञ्चमहः सकलीवि धाय कलश स्थममुं हरिमर्ण तत्व मनुविन्यसनैरितिपुनः पञ्च तत्व न्यासं कुर्य्यात् । तत्व कार उच्यतैषोंनमः पराय परमेष्ट्या त्मने बाँ य नमः। नमः पराय पुरुषात्मने संकर्षणाय नमःरांनमः पराय विश्वात्मने प्रद्युम्नाय नमः वंनमः परायनिव सामने अनिरुद्धायन मलां नमः पराय सर्वात्मने नारायणाय नमः सतै मूर्द्धास्य हदय गुह्यपादेषुन्य स्य पुनः स नमपरायकोपतत्वात्मने न सिं हायन मइति देवता विग्रहे व्यापयेत्। तदुक्तञ्च क्रम दीपिकायां अथ परमेष्ठिपुमां सौविम्व निवृत्यै च सर्वइ त्रूपनिषदः न्य से दा का | शादिस्थान स्थानवोषो पर बलार्ण कैः सलवेः । वासुदेवः संकर्षणः प्रद्युम्नश्वानिरुद्धकः। नारायणश्व क्रमशः। परमेष्ट्यादिभिर्युतः!! ततः कोपत त्वं सौ बीजयुक्तंन्ट सिं हं न्यसेत् । सर्वगात्रेषु तत्व ज्ञः क्रमेणेति तत्वात्म को न्यासः उक्तः सुसान्निध्यकत्। बिंब मूसा | दिषु स्यादिति ० शैव त्वन्तु । हौं नमः शिवाय शांत्य तीतात्मने नमः नमः शिवाय शांत्यात्मने नमः हूंनमः शिवाय विद्यातत्वात्मने नमः ह्रीं नमः शिवाय प्रतिष्ठात्म नेनमः हो नमः शिवायनिरत्यात्मने नमः स्थानानि तुवैष्णव तत्ववत् । गाणपत्ये प्येतदेवत बंदौ गैतुषौ नमः परायश्रेष्ठा शक्त्या त्मने नमः बौ नमः पराय निरतिरूपा शक्त्यात्मने नमः लौ नमः पराय सर्वरूपाशक्त्यात्मने नमइतिपु रामः स्तन्मूलमन्त्रोक्ता सरन्यास दुन्यासा दीं चूकत्वापुनस्त त द्विधा नोक्त पंचांगंवाषूडंगंन्यासं वा दशां गज्वन्यसेत् । दशां गन्या ४० २य नमः पराय पौरुपी शक्यात्मने नमः । नमः पराय विश्वरूपाशक्त्यात्मने नमः । २
For Private And Personal