________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. येत्।पुनस्तस्मिन्पीठेदेवता विन हंसमभिषिच्यनिधायएकवारमूलमनेणपुष्पमाराध्यकेवलंमनविग्नहरुघसंभाव्यतमि ईन्देवतांसमावाहयेतातन्त्रआवाहनविपानमुच्यते।त्रिवारप्रणवपूर्वकंजितन्ते पुंडरीकासनमस्तेविश्वभाव सुब्रह्मण्या
नमस्तेस्त नमःपुरुषपूर्वज इत्यन्तन प्रणवपूर्वकंमूलमन्नामुच्चरेताअनेनमन्नेनवैष्णवदेवतांसाप्तत्पुष्यहस्तआत्मनःस समावाह येत्।शेवदेवतावाह नज्वेत् त्रिवारपणेवपूर्वकंनमोस्तु स्थाणभूतायज्योतिर्लिंगाम तात्मचितुर्मूर्ति वपुःच्छायान भासितांगायशंभवेइत्यस्यमन्त्रस्यान्ने प्रणवपूर्वकंमूलमन्त्रमञ्चरेत्।अनेनमन्लेणआवाहयेताविनायकञ्चेपूर्ववदे वत्रिवारप्रणवपूर्वकंगणानांलागणपतिमित्यगन्तेप्रणवपूर्वकमूलमन्त्रमुच्चरेत्।अनेनमन्त्रेणगणपतिसमावाहयेता दौर्गतामग्निवर्णामित्यगन्तेमूलमन्त्रमच्चा-वाहयेतात सर्वत्रमन्त्रान्ते भगवन्आगछआग छमावाहयामी स चार्यआत्मनावादयेत्।तनप्रणवोपचारमूलानांविनियोगस्तन्यसमुच्चयोक्तप्रकारेण लिव्यतेोमूर्तिचतत्रमनबिंबम यीप्रकल्पातना भिवाहयतमन्त्रचितिज्वमन्त्री तारत्रयच्चलवसंग्रहणोद्मार्थमुक्तोपचारततिकन्निजहत्सरोजा ताज नीपचेतनालांविरहय्यबंधात्तारेणचात्मनिपरेकवतोविलाप्पामन्लात्मना परिणमय्यसुधीनुसंबध्योगकयुग्मम|| रामः भिधायनोजलिस्थेआवाहयामिमनु ना तगंधपव्य तोयेवतार्यतनुयाद थमन्त्र मूतौ इतितत्रा वाहन भावना || ३०
For Private And Personal