________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कारान्तंजपःकर्तव्यः। एवमनुलोमेन प्रतिलामे नचलतेमाटकामन्त्रेणपुटितामवति। एवञ्चलतेशतसंख्याचपूर्यते तत्राष्टोतरशतसंख्यापेक्षायांस्वरादिवर्गाष्टकेनवापंचमवर्गादियादिसतीयांतर्वणैरष्टभिर्वासंयोजयेताएवमनुलोमवि लोमक्रमणमातकाक्षरमालयाजपा एवंजपतासमन्त्राझटिनिसिध्यत्तिाअथव्यू लिनीकल्सेतुमारकाक्षरैर्गेणना विभौकालभेदेनबिंदसाहित्यराहित्यमेवसरविशेषत्रोक्तः नद्धामषसिविंद्वत्तांमध्यान्हे सर्गसंपतो।सा याहेमध्यराना तबिंदुसर्गान्तमात्रकामदासाहितमध्यस्याल्लकारमित्यर्थः सर्गायांसर्गवर्णकंबैदव्यांबिंदसर्गायौबिंदुवर्णापरित्याजेत् मेरुस्थानीयलेनेति शेषजीनामेमारकाजपमात्रेणमत्राणांकोटिकोटयः।पजप्तास्युर्नसंदेहो यस्मात्सर्वन्तदुद्भवं मंडलांप्रजपेन्मन्नमान्टकाक्षरसंघटअनुलोमविलोमेनमन्त्रसिदिःप्रजायते।सहसमितिशेषः अथभक्तिसमये होत्रविधि निरुच्यते।प्रथमस्वेष्टदेवस्यसकलीकरणंविधायतंध्यात्वाप्रदायांपाणेनिविष्टोतंजुहोमीत्यारभ्यश्रद्धा यांबह्मणिमआत्मेत्यन्तै मन्त्रैर्दक्षिणोतरपश्चिमपूर्वमध्यमकुण्डेषुअग्नीनज्वोल्यसपणवेलिपिपनेहविरादायाअ
प्राणमन्नमपानमाहुः अमात्यन्तमजीवातुमाहाअन्नं ब्रह्माणोजरसंवदन्तिअन्नमाहापजननंप्रजानामित्कप स्थयसदशपण वयागायत्यात्रिवारमभिमन्यवियुदसिवियमेपाप्मानमितिहसपक्षालनंविधायपरिषियोपस्टश्य
For Private And Personal