________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. पद्मेषोडशद्वादश छ दोदशपत्रे चपटूपयेच तुष्यद्विपत्र कोपं चाशद्वर्णविन्यासः पत्र संख्या क्रमाद्भवेत्। एकैकवर्णमे केक पत्रान्तर्विन्यसे मुनेश्वमन्तः। प्रविन्यस्य मनसा तो बहिर्न्यसेत् । अथप्राणाग्निहोत्रविधिस्तन्मन्त्र उच्यते । ॐ ह्रीं परं ज्योतिषिजु हौ मिसोहं हंसः । स्वाहा इति मन्त्रः । प्राकृन्यास विधानोक्लव दंगानि । अथमालकास र योगेनस र्वमन्त्र जपवि विस्पोइ तिरितासकल जगत्प्रभाविनी मोल्कमा गुणितमा हार्णमालिका । अभीष्टसाधनविषये च मन्त्रिणां भवेन्म नप्रतिपुटिका समालि का इति । अस्यार्थः। इत्येवंप्रोक्तस क ल जगत्प्रभाव कत्रीमा कासरस्वतीएषा तावन्मन्त्रि णाम भी |ष्ट सिद्धये भवति एवं क्रियमाणा चेदन लोमविलोम क्रमेणगुणिताशतसंख्यावतीअसरमालिका अक्षमाल येवा नयाश तसंख्यायाजपः कार्यइत्यर्थः। कथमितिमन प्रतिपुटितामनुभिः। प्रत्यक्ष रंपुटिताआ दावन्तश्व प्रयुज्यमानेत्यर्थः । तत्रानुलोमया प्रतिलोमयाच मादक यापुटितत्वं सिध्यति। अत्रास्त्यु पदेशः । अकारं पूर्वस विंदु कमुच्चार्य अभीष्टम जपेदित्ये को जपः। पुनः आमितिसबिंदुकः । पुनः रभीष्ट मन्त्रः । एवं द्वितीयो जपः। एवं क्रमेणल मित्य तंज पेता एवं एक तेपं वाश द्वारं जायते । पुनः सकारं मेरुस्थानीयं मन्त्ररहि तं केवलंज पैत्। पुनः प्रतिलोमार्चपूर्वमन्त्रजपेत् । तन्म रामः नान्ते लः इति लकारंविसर्गन्तिमुच्चरेत्। नरर्पिमन्त्रः तद्न्तेच ह का विसर्गान्तमुञ्चरेत् । पुनर पिमन्त्रः । एवम पूर्व
For Private And Personal