________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मात कां दे हे भुद्धामपिसबिंदु कांस विसर्गासो भयाञ्च तार श्री शक्तिमान्म थैः । प्रत्येकैश्व समस्तैश्वपुटितां केशवादिभिः। सश क्ति कैरन्विताञ्चन्यस्यतत्वानिविन्य से दिति अस्पार्थः । अनमः आनमः इति प्रथमोन्यासः। पुनः अंनमः आंनमः इतिद्वीतीयोन्या सः। सबिंदुकः अः नमः आः नमः इत्यादितीयः । स विसर्गक पुनः अंः नमः आंः नमः इत्यादि चतुर्थो बिंदु विसर्गो भयात्मकःपु नःॐॐॐॐनमः। इत्यादिपूण वपुटितः। पंचमः पुनः श्री बीजपुटितः षष्ठःपुनः भुं बने शीपुटितः सप्तमःपुनः काभ बीज पुटि तो ष्टमः पुनः प्रणव श्री भुवनेशी कामबीजै श्वतुर्भिरपिपुटि तोनवमः । पुनः पूर्वोक्तवत्केशवादिभिद्दे शमः । तत्र तवानी त्यत्रा चयो नास्ति । अथ दशविधमाल का न्यास प्रसंगात् । क्रमदीपिको क्तक्रमेणपंचविधमा कान्यास श्वानयोग्यतावशानि ख्यते। दूत्यार च य्य वपुरर्द्धशतार्ण के नसार्द्धसषेश सविसर्ग सो भयैस्तैः । विन्यस्यकेशव पुरःसरमूर्तियुक्तैः। की त्यादिश ||क्ति सहितैर्न्यस तु क्रमेण । अस्त्रार्थः। प्रथमं शुमार का वर्णैर्न्यस्य पुनः सानुस्वार माल वर्णान्यसेत् । पुनः स विसर्ग कमा का वर्णैस्ट ती योन्यासः । पुनः चतु र्यस्तपूर्व प्रथमवर्णासबिंदु कम च्चार्यपुनस्तदन्तेसविसर्ग को च्चरेत् एव मे बद्विती व्यवर्णच एवमुभयात्मक वर्णैश्व तु श्रन्यासः। पुनः केशवादिभिः प्रागुक्तवन्यसेत् । एवं पंचविध मानका न्यासउक्तः । अथागस्त्यसंहितोक्तप्रकारेणान्तर्मात काप्य नलिख्यते । अथान्तमटिकान्यासः । कंठहन्नाभिगुह्य के पायौ भूमध्यगे
For Private And Personal