________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सं हांयांक्लाहृताहींश्रीक्लींशिर इत्यायंगानिाध्यायेयमसवलयेक्षशरासपाशपायांकशशरांनवपुस्तकञ्वाभाबिम परत निजकरैररुणांकुचासिंमोहिनीत्रिनयनान्तरुणेचूडांइतिहीं श्रीं क्रींअंनमः।ह्रीं श्रीं क्लीं आनमः इत्यादिशा
तंन्यसेत्ापुनशमीप्रपंचयागयुक्तांमाटकांन्यसेताप्रपंचयागयुक्तायाःमालेकामाब्रह्माऋषिः।गायत्री इंदासमता वस्तव्याप्तंपर तरन्तेजोदेवताव्यंजनानि वीजानिस्वराः शक्रयामोसार्थविनियोगः स्वाहाहतामोहंशिरामःशिरवाही कवचनेनंहरिहर अस्त्रांच्यानंतारादिपंचमनिभिः परिचीयमानमानैरंगम्यमनिशंजगदेकमलंसंवित्समस्तजगदी|| श्वरमदिनीयंतेजःपरंभजतसांद्रसुथांबराशिस्वंध्यावान्यसेताही अंनारायणज्योतिरहं परंज्योतिषिजहोमिहंसः सोहंस्वाहानमः ॐदीआनारायणज्योतिषिजाहोमिहंसःसोहं स्वाहानमादन्यादिक्षान्तंन्यसेताएवंदशमोन्यासारवं दशविधलिपिन्यासःसमाप्तः। तत्रास्यैवप्रपंचसारस्य टीकाकारेणदशविधमाटकान्यासेपसविशेषउक्तस्तदुच्यतोतत्र शक्तिकमलामारैस्तथेकैकशद्रतिशतयाभुवनेश्याषष्टः।शक्तिश्रीभ्यांसप्तमः शक्तिश्रीक्लीभिरष्टमः श्रीशक्त्ययुगशरा चैनवमः।शक्तिश्रीक्लीमिर्वानवमः।श्रीशक्तिमनसिबीजानामन्यतमाय लि भिजैिर्वानवमः।अन्यत्सर्वसमानाभयद राम: शविधमारकान्यासप्रसंगात्।सनकुमारीयोक्तप्रकारेणाप्यन्नयोग्यतावशाद्दशविधमाट कान्यासः कथ्यतो विन्यसे ५८
तिरहरंज्योप
For Private And Personal