________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
याइति शेषः॥अस्यमत्रस्यन्यासः॥प्रथमगुंर्वादिवंदनंकवामन्त्रांगषशस्त्रेपाशुपतास्लेणवातालत्रयादिदिबंधनं || कत्वा॥हकारत्रयोचारणेनमूलाधारहदयभ्रमध्यगतपर्वत्रयभंजनरुत्वाहौमितिमूलाधारगतंतेजोद्वादशातं नीवास्नैमितिहाशांतगतंतेजोमूलाधारंनीबाहादशांतंस्थितसुधामंडलविगलितामतविंदरूपेणशुडानिम वाक्षराणिघ्यावामूलमेकवारंसंजप्यशुद्धमन्त्रउसनर तिघ्यावायमितिवायुवीजेन षोडशवारंमनसापरिते नरेचकंस्थूलसू स्मीकारणशरीरात्रयशोषणं रुलारमित्य ग्नि वीजेनहात्रिंशद्वारमनसापठितेनपूर्वक्ति शरीर त्रयदहनकरकवावगीत्यम्मत वीजेनचतुषष्ठि वारंमनसापठितेनकंभक॥पूर्वोक्तशरीरत्रयप्लावनकरंशरीर मसन्त्रमितिध्यात्वामुलेनके शादि पादांतंत्रिशोव्याप्यपीठंन्यासंकर्यात् ॥ तरकारसप्तदश पटलेउक्तः। तब नवशकप स्तप्रासादविधानेपोक्तान्यस्तव्याः पुनःश्री दक्षिणामूर्तये नमइति कर्णिकायांमूर्तिविन्यस्पमानसपूजांकलाआस नखागतषाद्याधुपचारान दबादात्रिंशद्वारमूलंजलाकंभकंसलामूतमलंतेजोरूपतयाध्यात्वा दक्षिण नासि कयादक्षिण करेनिपात्यमूलेनततेजः करतलकरष्ट छेवव्याप्य अंगमन्त्रैरंगुलिन्यासंकत्वामलेन त्रिशोव्याप्या सरानन्यसेत्।मूर्षिपश्चालला ठेचचक्षुषोः प्रवणयोनासापुट इयेषश्चाइँड यॉईतयोरपि। जिव्हाग्रेनासिका
For Private And Personal