SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रस प्राणाट्त्यारि विशेषारवंकबापुनावाजपेत॥अथमेषादक्षिणामूर्तिमन्त्रावलाऋषिःगायावीछंदामे २२१/ पादक्षिणामूर्तिदेवताामेपाबीजखाहाशक्तिममदक्षिणामूर्निप्रीत्यर्थेविनियोगः॥आहत ईशिरःजंशिखारेक || वचंऔनेत्रं असाध्यानी भस्माच्यापांडणंगःशशिशकलघरोज्ञानमुद्राक्षमालावीणापुस्खैर्विराज करतलकमलो योगपीमदिरामःव्याख्यापीठनिषष्णोमुनिवरनिकरैःसेवितःमप्रसवः। सव्यालः सतिवासाःसततमवतनोद | क्षिणामूर्तिरीयः॥ॐनमोभगवतेदक्षिणामूर्तयेमामेभांप्रज्ञापस छन् स्वाहा।।इतिमन्त्राप्रज्ञापदरहितोवा यमन्त्रः।। ज्ञानप्रधानोर्यमन्त्रः। कसष्टमीमारभ्यकलचतुर्दशीपर्यंतचत्वारिंशत्सहसंजपि बाज्येनदशांशेन पुरश्चरण होमः॥ लसंवाजपेत्॥विणालयेवापश्रिमद्वारशिवालये वाऽस्मिसेमारनुतशुद्ध तिलैराज्येनपाय सानेनवादशांशंपुरश्चरणहोमः। अथपूजाप्रासादोक्लेसमावाह्मसमर्चयेत्॥अमैःप्रथमारतितास्वरदंडाष्टके नहितीया।कचटतपशलादि वगैरष्ट धाविभक्तैस्ट तीयासरख ये ब्रह्मणेसनकायसनंदनाय सनातनाया सनत्कुमारय शुकाय वेदव्यासाय नारायइतिचतुर्थी पावत्यैशुभगाये०भदाये क्रीडायै० गत्यै रौ होः || रामः काल्यै विजं भायै इतिपंचमी॥इंदाद्यैषष्ठी हस्तस्यपुस्तकाःस्वस्था:प्रोकाः स्युवर्णभूषणाएवघ्यात्वाचनी ३२१ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy