________________
Shri Mah
Acharya Shri Kailashsagar
www.kobatirth.org
Jain Aradhana Kendra
Gyanmandir
यष्टनामिहत्कंठ दक्षिणांसककद्दामांसेषशिरोललारनेत्रहयोवदयनासिकायास्पेषुवाहदयमूलसंयो गल्येषदक्षिणहस्ततर्जन्यंगरपर्वहंदमयमानामिकापर्व इयवामतर्जेन्यंगुष्ठपर्वइंदपुवाममध्यमानामिका पर्वईबवामकनिष्टिकापर्वत्रयदक्षिणक निष्टिकापर्वत्रयेपन्यासंकर्यात्॥ एवंकतेमूलमन्त्रसपारतयोभवंती त्येषास्थितिः॥ ततोमूलमन्त्रणेविाप्यवामपादतलतदुपरितत्यार्चद्वयसमस्तपातत्याद्वयजरुतसापेर येषरवंदंक्षिणपादवामहस्तदक्षिणहस्सेष वामदत्यर्थः पादोकरी त्यानाभ्यादिहृदयपर्वतंकटयादितत्तनांत हृदादिमस्तकांतमस्तकादीचतदीसुमूर्षनिचमूलमत्रपंचार त्यान्यसेत् एवंपंचाटत्यासंहारन्यासः।।मूले नविर्याप्पपुनःसष्टिस्थिताविन्यस्यपनलिाप्य ईशानायमूर्द्धनमःतत्सुरुषायवायनमःअघोरायहर) यायः वामदेवाययुगुह्याय सद्योजातायपयांनमइतिअंगष्ठावगुलिन्यासकमेणशिरोवदनहरह्मपादेष सूचन्यासकवादशावानायजर्ववकायनमःतसुरुषायपूर्ववकायअपोरायक्षिणवकाय वामदेवायउ तरवकायमपोजातायपश्चिमवाय इतिवर्क कन्यासंलखामूलेनबिर्याप्यमूलेनप्रणावेनवासंपदितमात्र कान्यासक त्या मूनेमवियायषडंगऋषि छंदोदेवतोशविन्यन्यप्राणप्रतिष्ठांकर्यात्।।अबदक्षिणामूर्ति देवस
For Private And Personal