________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रस पुनरपितत्रैवसप्तमेपटलेजावके धूम्रमित्यादिक्तेनप्रकारेणभूतशुदिललापनलिकान्यासमपित। १७ वक्तपकारेणकर्यात् अत्रतुमालकान्यासश्चतर्विधातखकार कथ्यतेप्रथमंशुद्धमा रकान्याम्:हितीयस्तस |
विंदकमाल कान्यासः रतीयस्तसविसर्गकमारकान्यासः। चतुर्थस्त विसर्गोभयात्मकोमालकान्यासःतसका। रविशेषस्तपाक्सप्तमेपदलेदाविधमाटुकान्यासःप्रकरणेउक्तःएवंमारकाचतुर्विधन्यासंललापनरपिसप्तमे पटलेमालकान्यासप्रकरणेउक्तेनप्रकारेणकीादिशक्तियुक्तः केशवादिभियंसेत्तंन्यासार्थ ध्यानमुच्यतेउद्य सयोतनशतरुचिंतप्त हेमावदातंपाइंहेजतपिसतयाविश्वधात्र्याचजनानारत्तोल्लसितविविधाकल्प मापीतवसंबंदेविलंदरकमल कौमोदकीचक्रपाणिम्॥एवंध्याखाकेशवादीन्न्यसेत् एतस्यन्यासस्यफलमाह मेधायुमर तिथतिकीर्तिकांतिलक्ष्मीसौभाग्यश्चिरमपदं हितोभवेत्सः। इतिअथवारतानेव केशवादीनमाबि जपुरस्सरंअंश्री केशवायकीसैं नमःएवंप्रकारेणक्रमेणन्यसेत एतस्यन्यासस्पफलमाहाअममेवरमापरस्मरंभ जेद्योमन जोविर्षिउपःसमुपेत्सरमांट थीयसींपनरभे हरि तांबजससोपुनस्त बन्नासंकुर्यात् तत्यकार:कथ्य रामः तेमंनमः परायजीवात्मने नमःभनमः परायप्राणात्मने नमः एताभ्यांदाभ्यांशिर आदिपादांतंव्यापयेत्॥बनमः पराया २१७
For Private And Personal