________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
|अस्पार्थः भिक्षुकस्तगोपनीभ्यः अपहर्तागोविंदःआतो तिथ्यात्वातस्यलादिन्यपिचयाला भिसार्थगछेत्। सद मान्पादिकमानमेतिअस्यमन्त्रस्पत्रिकालध्यानं वालंनी लांउदाभनवमणिविरणत्किंकिणीजाल नद्धः श्रोणीजंघात युग्मंविमलरुरुनखपोलमकर्णभूषंफलांभोजाभवकहतशकटपतसूतनायंपसत्रंगोविंदंवंदितेंद्य मरवरम जंजमेदासरा दौवंवादेवैर्मकं विकसितकरवंदाभमि दीवरासंगोयोपीरंदवीतंजितरिपनिवर्ह कंदमंदारंभा) सनीलग्रीवानपिछाकतनसुविलमढुंतलंभानुमंतं देवं पीतांवरतंजयतुचदिनोमध्यमेन्होरमायैकरवंदं मतिन इतिकेरल भाषान नैवणक्लीति दावि उभाषाविकांत्यावस्तवैरिवजमजितमेपास्तावनीभारमायैरवीत नारदाद्यै| विभिरनुदिनंतरनिहीं हेतोः।सायान्हेनिर्मलंतनिरूपममजरंपूजयेन्त्रीरभासमन्त्रीविश्वोदयस्छि त्यपहरणपरं मनिवास देवंत्रिकामेवंप्रविचिंत्यपूजयेत् वासुदेवंध्यानिमन्त्रीमन्त्रजापिचनिसंयद्यदा छ त्यत्रयत्रप्रयाति तत्त
तःकीउद्देतवन् मानुषेषु इति।अथगोपालकमन्त्रप्रसगात् कमदीपिकोकप्रकारेणापिगे। पालकाष्टादशसरी दशासर्योरुभयोरपिन्यासमेकप्रकारेणैववश्येप्रथमंतावत् सप्तमेपटके माटकाविधानेउक्तेन प्रकारेणस्नानादी नियमपरःस्मरंपद्मसस्तिकाद्यासने स्छि त्लागरुगणपनि वंदनतालत्रयदिम्बंधनादीन विधाया
For Private And Personal