SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri, Gyanmandir प्रो.सं. गोविंदाय शिरः गोपीजन शिखा वल्लभायकवचं खाहा अलं ध्यानं अव्यान्मीलकलायुयुक्ति र हिरि पपिंकोल्लसत् २१६ केशजालागोपी नेत्रोसलाराधित ललित पर्गोपगोरं द्वीतः श्रीमदकारविं प्रति हसितशशांका कतिः पीत वासा देवो सौ वेणुवाद्यक्ष पितजनष्ट तिर्देवकी नंदनोवः मीलत्कलाय द्युतिः अयः कृतक यद्युतिः क्लींकलाय गोविंदाय गोपीजन वल्लभायस्वा हा इतिमन्त्रः मोक्षप्रधानोयंमन्त्रः विवशति सहस्र जपः अरुणक मलै देशांश होमः अथपूजा से कोननविंशतिपट ले वक्ष्यमाणाटा सरीविधाने वक्ष्यमाणवैष्णपीठे समा वाह्य समर्चयेत् कलं अंगे: प्रथमाव्यतिः। आशापालैर्द्धि तीया रतिः । तद्स्लैस्टतीयावृतिः अथप्रयोगः जुहुयादुग्धहविभिर्विमलैः सर्पिः सि तोप लेोपेतैः दृष्टं तुष्टो लक्ष्मींसमाव हे सद्यरे व गोविंदः सी तोसलं खं जश करें प्रयोगां तरंयामंग छगैर मपिवाम जापी मनुष्य देवेशं तं मुखमनुमु हस्तर्पये दुग्धवु ष्याभैद्ध स्तोमैः सतु बहरसोपे तम हारजातं दद्यान्नित्यं वरधनधान्यां शुकाद्य मुकुंदः तोयदुग्धमिति संकल्प देवस्य मुखे आस्येसं तर्पयेत् अपूर्व नगरादिप्रवेशकाम तेनसमुकुंदो अस्मै अन्नादिकं ददाति प्रयोगांत रं भिक्षा वृतिर्दिन मन तमेवंविचिंत्यात्मरूपं गोपस्त्री भाम्योम हरप रामः हरं तं मनोभिः सहै बं लीली र साललि तल लितैश्वेष्टितैर्दुग्ध सर्पि दद्याद्यं वास पून रमितामेति भिसांग्र हेभ्यः २१६ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy