________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं मंडल विलिख्य तस्मिन् वैष्णवपी ढंसंपूज्य तदुपरि श्रीराममा वाह्य उपचारैः समर्चयेत्सर्वमंगैः षट्कोणेषुसन २३० न पुनर्वाम भागेसानां मंत्रेणयजेत् तन्मन्त्रस्त जन कृषिः गायत्री छंदः सी नाश्री है बता श्री सीतायै नमः इतिस्ता मन्त्रः इमं मां भार्यान्वितोजयेत् तस्मादैश्वर्यसिद्धिर्भवति पुनः शाय नमः इति देवस्यपुर तो यजे वपुनः शरेयोन मः इतिदेवस्य वामदक्षिणतोय जैन इत्यं प्रथमावसिः तदहिरष्ट द लेषुप्राग्द ले हनुम नमनिपुनराग्नेये सुप्रीया यनमः इति भरता• विभीषणाय लक्ष्मणाय अंग दाय० शत्रु त्राय • जांब व ते नमः इत्यवशिष्टेषु दलेषु कमेणस सर्वे च प्रणवाद्याः समर्चनीयाः एवंद्वितीयार तिः पुनः धृष्टये जयंनायविजयाय सुराष्ट्राय राष्ट्रबर्धनाय को वायच । ||र्मपालाय सुमन्त्राय एतैरष्टमन्त्रिभिस्तृतीया गतिः इंद्रादिभिश्चतुर्थी व जादिभिः पंचमी अथप्रयोगविधिः मधुदो। मेनजुहुया सायने ववा पुनः कुवेरसदृशेन समाविद्ययाधिवणायते ॥ अथराममन्त्रप्रसंगात्म चदेवताप्रकाशि कोकं श्रीराम दशाक्षरीमन्त्रो पिलिख्य ते दया सरीम चस्स वसिष्ठ ऋषिः बिराट् छंदः सीतापाणिग्रहण समर्थ श्रीरामो दे वनाक्लीवीजंस्वाहा शक्तिः का हृत क्लीं शिरः इत्यादिष डंगानि राजाय ध्यान गरविलास मंडपेर त्रभितो ग्लादिमुस्किने । राम. ससुमन स्तोरणेदिव्यगंधे नानादिग्भ्योधन पति धनो दिव्य सिंहा नस्को दिव्या कारैर नजनिव है : सेवितखमूलदि २३
For Private And Personal