________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पंच केनत काम बीजमपिवेष्टये तू पुनर्वक्ष्यमाणे नराम दशासरणपूर्वलिखितंसर्व वेष्टयेत जानकी वल्लभाय स्वाहा इतिराम दशासरीमन्त्रः पुनः षडंगानिष सुकोणे एके कं विलिख्यषट्कोण कपोल द्वंद्वे श्रीं ह्रीं इत्येकै कर कैकस्मि न कपोले एवं स र्वक पोले वपिविलिख्य पुनः षट्कोणाग्रेषु ह का रंज का बिंदुकूटं हुंइये नही जंविलिख्यषु नर्बहिर् ष्टदलपद्मंविलिख्य तत्केसरेस्वाने वष्ट सुखरा न द्वौ द्वौ विलिखे न पुनस्तेषदले मालमत्र वर्णान् षट् षट्संख्ययासे प्रस्वपिलेषुविलिख्य अष्टमे अवशिष्ट वर्णन् विलिखे त्तदुच्यते ॐ नमो भगवतेरघुनं दनायर सो प्रविशारदायम धुरप्रसंन बदनायामिततेजसे वलायरामाय विष्णवे नमः एतेन सप्तचत्वारिंशद्वर्णवतामा लाम त्रेणषट्संख्य या सप्त दलेषुअवशिष्ट वर्णपंचकं अष्टमे चविलिख्य तद्बहिर्र तंविलिख्य तस्मिन् कादि सांतैर्वर्णैर्वेष्टयेत् तद्व हिवतरले सा अट शहलांविलिख्य तम्पदिसुनारसिं ह वीजंविलिख्य कोणेषुहुमिति वरा हबी जेवि लिखेत्। सशब्दैरेफ औ कारबिंदु "नाभूवितोमु ने नार सिंहोम हामन्त्रोभजतां कल्पभूरुहः पंचमस्वर संयुक्तो ह कारोविंदुभूषितः वाराह बीजमित्यु कं लक्ष्मीधन प्रदर्शन यंत्रंसमालिख्यसौवर्णेरा जतेप टे भूर्जे वा सम्यगु द्धृत्यगुलि की सत्य धारयेत् अपुत्रो लभतेषु त्रम धनोधनवान् भवेत् किमन बहनो के नसर्वसिद्धिप्रदंणांयत्रमेतत्समालिख्य धारये सातका पह इत्यैवंयन्त्र
For Private And Personal