SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र-स. पंजगन्प्राकमोपालकविधानोक्तान्यसेत् अथपूजाविधिःतदर्थपत्रवक्ष्येअयोच्यतेमहायचरपनंदनविग्रहरी २१६ भाग्य दंवश्यकारिपनाशकरंपर आयुरारोग्यदंपंसाग्रहज्वरनिवारणंयंमत्रायमपोतमन्त्रामा दैवतेरितापराभ। गवतायुकंयंत्रसंमोहनालयेदेहात्मानोर्यथाभेदोमत्रदेवतयोस्तवातस्मात्सीठेमहायंचलिखिलातत्रपूजयेत् ।। विनायंत्रणचेत्यूना देवतानप्रसीदतिततोवश्यामियंत्रस्पखरूपंगुरुदर्शितंषट्कोणंपूर्वमालिख्यतदयेरतेमालि खेतावहिरष्टदलंपगंतत:पार्थिवमंडलंएवमंडलमालिख्य शोभनंव्यक्तमज्वलंषट्कोणांतर्लिखे हीजंसाध्याख्या कर्मगर्भितम्॥मन्मथेनैववीजे नतीजवेश्येदहिः अवशिष्टैमनोर्वणैर्मान्मयंतच्चवेटयेत् दशासरेणमन्त्रणात सर्वेवेश्येसनःअग्यादिकोणषट्केतषगानिचविन्यसेत् श्री हीतिलिखेसश्चात्षट्कोणस्य कपोलयोःको मणाग्रेषचहंबीजकेसरेषस्वगन्मात्ततोमालामनोर्वणःपूर्वाद्यष्टलेषचतेषसप्तसुमंचेशोविन्यसेदससंखयो । अवशिष्टपंचवर्ण विन्यसेदृष्टमेदलेरताकारेणतत्सर्ववेष्टयेत्कादिवर्गकै बीजइयंलिखेत्याग्रहेदिग्विदि सचना। रसिंहमहावीनंवारहंचमनेक्रमात इतिअस्मार्थःप्रयमंषट्कोणंविलिख्यतन्मध्येमन्त्रस्सपथमबीज इतिविलिय राम तन्मध्येमाध्यनामादीविलियपनःकामवीजनपूर्वलिखितमन्त्रपथमवीजवेष्टयेत्पनरवशिष्टेनमूलमन्त्रवर्ण १६ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy