________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुरश्चरणार्थ पिरिचिच्छंदःवाग्देवी देवताऐंहताशिरः। न्यायगानिः पवननलिनराजचंद्रसंस्थांप्रसन्नां धवलवसन भूषामा ल्य देहात्रिनेत्रां।कमलयुगावरामीत्य ल्लसद्दाहुपद्मांकमुदरमणचूडाभारती भावयामिसेमितिमनःद्वादशलाजी पत्रिमधुरसिक्तैः श्वेतपद्मादशांशंजुहयातोमारस्वतफलप्रधानोर्थमन्त्रः।माटकावत्पूजा विधिः। अथबासादिम| चपसंगात्।महाबालाविपुरसुंदरीमन्नः कल्यान्तरेदृष्टश्चलिख्यते।आनंद भैरवऋपिः देवीगायत्री छंदः श्रीमहा त्रिपुरसुंदरी देवता। बीजाक्लीं शक्तिःसोः कीलकारहीनोंमेल्कीमोः श्रीमहात्रिपुरसुंदरीह्रींसर्वज्ञायै हांद्वदयाय नमारोमित्यादिहीमित्यन्तं नित्यतरताय हींशिरारोमित्यादिहीं अनादिबोधाये हूं शिखा मित्यादिहीस्वननाये ट्रेक वयहसमित्यादिही अनुलप्तशत ये हों नेत्रमित्यादिहीअनन्तशक्तयेहः अस्लायफदायानांमकुंकुमविलेयनामनि कबि कस्तूरिकासमंदंहसितेक्षिणांस शेरचापपाशांकुशांभिशेषज नमोहिनीमरुणामाल्यभूषांवरांजपाकुसुममा सुरांजपविधीस्मरेदंविकाम्। ध्यानानन्तरम्।चतुर्भुजेचंद्रकलावतंसेकुचाननेकुंकुमरागणेणापुंड्रेसपाशांकुशप ष्यबाणहस्ते नमस्तेजगदेकमालाहेमा दोहेमपीठस्थितिमखिलमरैरीज्यमानां विराज न्युष्येषिष्वासपाशांकुशकर कमलारक्तवेषातिरक्तादिसूय द्भिश्चतुर्भिर्मणिमय कलशैःपंचशत चितास्वः क प्राभिषेकांमजतभगवतीभू
For Private And Personal