SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मपिचतुर्थेदले विलिखेत् पुनरष्ट पत्रेवगणो दो हौदलमले विलि खेत् दलमध्येसूकरमन्त्राणांऋतुरोविलि खेत् अवशिष्ट मेकमतरमप्यष्टमेदले विलिखेत् पुनरंत्येषोडशपत्रे दलमूले कादिवर्णादौडौ विलिखेत्। अवशिष्टंमालिखेत् सनईलमध्ये सूकरवर्णा दोहोविलिखेत्अवशिष्टेकमसर मष्पंत्यदलमध्ये विलिखे त्॥तदहित्तचतुष्टयंविलिख्य पथमेरतेप्रणवंसाध्यनामासरदं हैः पठित्वावेष्टयेत् द्वितीये रत्तेलौं इत्य |नेन महीबीजेननसा च्याभरपुटितेन वेष्टयेत् टतीये रत्तेभूमित्यनेनकोल बीजेनसाध्या सरपुटितेन येत्त हाह्येरतेमन्त्रवणैः साध्य क्षेत्रनामानिपटिसाविलिखेत् पुनस्तद्वाहिश्चतरसं कोणेषुग्ौमितिबीज विलिखेत् एतस्यो रेसाध्य नामविलिखेत् पुनश्चतरल कोणाग्रेअष्टशूलानि विलिखेत्। तेषां चतुर्णाम रेवा) राहंबीजं चतुर्णामदरेवासुधभू बीजविलिखेत् अथलेखनद्रव्यलेख्यपट्टविशेषश्चीच्यते लाताचंदुनकंकमल कर्पूरैः सरोचनैर्विलिखेत् गोशक दंभोसुकैलेखिन्याहैमयादिनेषवरे अस्वार्थ:लाशादिमिलितैर्वि ] लिखेत् लाशाजतुसामाख्येशुभडकलेचेत् एतैईयैर्विलिखेत् स्वर्णोदिपट्टेचतुवर्णादिले खिन्याउक्तद्रव्य |सिक्तयालिखेत्॥अथवर्णादिपट्टीविशेषतस्मिन् लिलितफल विशेषत्रोच्यते सौ वर्णैराज्यमिहिरजनक For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy