________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. माया स्मरकूट मन्त्र विलिखेत् मध्येदले अष्टसिद्धिः प्रोकं वटुकाय शब्दमपरा न्मन्त्रस्य वर्णान् बहिः । अष्टइंईलेषु त ३१६ हिरनः स्तत्संख्य पत्रेष्वथोत्रिंशद्दल कादिसांतसहितंयं त्रं लिखेद्रपरे ।। अस्यार्थः । प्रथममष्ट प त्रविलिख्यतत्क र्णिकायां प्रण वंविलिख्य तन्मध्ये श्रीं ह्रीं क्रीमों जं मितिचतसृषदिसु विलिख्य तन्मध्ये साध्य नामादीन् विलिखेत पुनरष्ट दलेषु बटुकाय बटुकाय इतिद्विरुकयस्यै कै कम सरं लिखेत् ॥ तद्बहिः षोडशदलपद्मं विलिख्ये तेषु आप दुद्धारणाय कुरु कुरु बटुकाय ह्रीं । एतान् वर्णा नैकैकं विलिख्यत द्वहिषोडशदलेषु षोडश स्वरा विलिख्य नइ हि त्रिंशद्दलपद्मंविलिख्य तेषु कादि सांतानेकै क मसरंविलिख्य न दहि श्वतुर संविलिखेत् ॥ एतद्यं न्रक्षाकरं भवति ॥ अथ पूजा ॥ व्योमप झांकि तत्रिकोणषटकोण र ताष्ट दलचतुरखान्म कंच कं विलिख्यश्रीं ह्रीं नमइत्यच्चार्य पुष्पाज लिं विकीर्य । तस्मिन भैरवमू लेनावा ह्यमूले नईशाना दि पंचम त्रैश्च आवाहनादिन दाप्रदर्श देवतात नौष जंगा निवि न्यस्य पाद्यादी मंगम चै वा ईशानादिपंच मत्रैवाह नादिरूर्ध्व पूर्वादिपंच वक्त्रेषु अभ्यर्च्चष जंगम त्रै र्हदयादि । षु ॥ संपूज्य परिवारानर्चयेत् ॥ तद्यथा ॥ श्रीं ह्रीं ईशान बटुक भैरवपादुके भ्यो ह्रीं श्रीं नमः ॥ श्री हीं वामदेव बटु रामः कभैरवपादुकेभ्यो श्रीं ह्रीं नमः ॥ इत्यादिपं चमत्रान्मध्याग्र दक्षिणोत्तर पश्चिमेषु कर्णिकायामेवंप्रथमावरणं ॥ ३१६
For Private And Personal