________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दर्शनाप्लावनं परम् ॥यंत्रकीलालमंत्राग्निःपट ज्यति नसंशयः॥ तत्रवमिति वारुण बीजम्॥ अथविषहरगरुडमं| त्रप्रसंगाविषहरनीलकंरत्यक्षरी मन्त्रोपिलिख्यते॥हरऋषिः अनुष्टुप छंदः नीलकंठरु द्रोदेवता ।घों बीज ठःशक्तिःवोंकीलकं॥ हर हरस्वाहाहत्। कपर्दिनेस्वाहाशिरः नीलकंगयस्वाहाशिरखा। कालकूरविषमसणाय |वा हाकवचीनीलकंठिनेस्वाहाअस्त्रं ॥ध्यान।। बालार्कायुत तेजसंरतजटाजरेंदुखंडोज्वलनागेंदौलतभूषणे जपवटींगलंक पालंकरैः।खटवांर्गदपतंत्रिनेत्रविलसप्तं चाननंसुंदरा। व्यापलपरिधानमन्जनिलयंधी/ नीलकंठभजे॥१॥ॉनीट: इतिमंत्रः।अथनीलकंठमन्त्रंपसगाइक्षाप्रधान आपदुद्धारणमहाबटकभैरवमन्त्रो पिशिवकिंकरत्वेनमचदेवताप्रकाशिकोकप्रकारेण लिख्यतेरहदारण्यक ऋषिःअनुष्टुपछंदाआपदभारगम दाबरकभैरवोदेवताहांवां ह्रींवींइत्याधंगानिहावाबीजह्रींवीशक्तिःहूंबंकीलीभतप्रेत पिशाचायजाटना
विनियोगः॥ध्यानं । करकलितकपाल कंजली इंडपणिस्तरुणमितिरनीलाव्यालयज्ञोपवीनि॥कतुसमयसपर्या |विघ्नविधस हेतुर्जयतिवटकनाथः सिद्धिदःसाधकानां श्रीं ह्रीं क्लींवीजंबटुकाय आपदुधारणायकुरुबटुका यहींइतिमन्त्रः।। पंचविंशति वर्णः। तावले सजपः॥त्रिमधुरसि कैर्दशंशपरमारणहोमः।।अस्पै वयंत्री श्री
For Private And Personal