________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
で
प्रस त्मानं स्वात्म नाचै की कृत्वा पुनः प्राणायामं कुर्यीत्। तत्प्रकार उच्यते । अकारं मास बिन्दु कम् द्वादशवारमा वर्त्तयन्। दक्षिणनासि क्याविरचय्या उकार म् स बिन्दुकम् षोडशवारमावर्तयन् वामनांसिक या आपू। मकार पूर्वकम्। तत्तन्मूलमन्त्रम्। हा दशवारमा वर्तयम्। कुम्भकङ्कर्यात्। एवं प्राणायामत्रयं कुर्यात्। तदुक्तञ्च । संम्मेलन गोपाल न्यास विन्धाने । अमिति द्वादवारं दक्षिण नासिक या विरचय्या उमिति षोड वारंवामनासिकया पूरयित्वा मकार पूर्वक विद्या सहित मंन्त्र द्वारा द्वारमावर्त्तय नकुम्भक दु-र्यात्। अथ वा । यं यं मन्त्रं जपितुमिच्छति । तेन तेन मन्त्रेण प्राणायामं पञ्चचतुर्विंशदादि तत्वसंख्या केवल कुम्भक रूपेण वा। अष्टषोडशद्वात्रिंशदादिसंख्य या वा। षोडशद्वात्रिंशञ्चतुःषष्ट्यादिसंख्य या वा । रेचक पूरक कुम्भक रुपेणकुर्यात् । अथवा हरि विषय मन्त्र जपेषु । सर्वत्र मूल मन्त्रेणैव । प्राणायामः । इतरविषयेषु तत्तद्विधा नोक्ते प्रका रेणवाः प्रणवेन वा कुर्यात् । एवं सर्वत्र सर्वमन्त्रजपस्य पुरतश्च । पर तवा त्रिवारं कुर्यीत्। एवं दिन शोयः षोडशसंख्यक रोतिस तु मासतः पापात्परिपूरयते । अथवा कलमन्त्रेषु सर्वेषु काम बीजेन प्राणायामं कुर्यात्। ततु चतुः षष्टि वारं कुर्यात्। | गोपाल दशाक्षरी मन्त्रेण चेष्टाविंशति वारं कुर्यात्। गोपालकाष्टादशाक्षरी मन्त्रेणचे द्वाद्वारं कुर्यीत्। इतर मन्त्रैश्च दुर्णी रामः नुरूपं कुर्यात्॥ ॥ तदुक्तं चक्रम दीपिकायाम्॥ पवन संयमनन्त्वमुनाचरेद्यमिह जलम सौमनुमिच्छसि। अथवा खिले
For Private And Personal