________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyarmandir
नान्तंसुचमानीययवप्रमाण धारयासमस्तमाज्यं वन्होतिपेतिपूर्णाहुतिः।वैश्वानरोत्तिष्ठचित्पिङ्गल हन हन दह दहप चपचसर्वज्ञा ज्ञापयस्वादेति आहुतित्रयंविधायबदरूपायांजिह्वायामिष्ट देवतामावाह्यावरणैः सहसमर्चयेत्।अथाग्नि माध्यदेवतयोरेक्यभावनाप्रकारः। अग्नेलमैश्वरन्तेजः पावनंपरमंयतः।तस्मात्वदीयहत्पनेसंस्थाप्यतर्पयाम्पहमावत्यग्निंसं पार्थ्यअग्नेविग्रहमध्यनाइयांस्वयंप्रविश्यतदीमहत्पनेवेष्टां देवतामा वाह्यातत्रभास्वरं देवंसावरणमभ्यय॑तन्मूलमन्त्र मुच्चार्यवन्हिस्थ देवतांनासाविनिर्गतांज्योतिरूपशिखामग्नौली नारश्मिमानावियोगेना विच्छिन्नामभयत्रकतास्सदांएकेने वात्मना ध्यायेत्।एवंकुण्डयागाग्न्यात्मनामैक्यम् भावयेत्।सवंअग्निजननंकत्वाअस्मिन्नग्नोपीठावरणाच॑नादिपूर्वकंहोम कुर्यात्।अयमहालक्ष्मीन कोशेपोत होमसामान्यविधिलिख्यतेोकुण्डस्यमध्यमे भागेहतभुग्वततेपुनः अग्निरूपमहंव स्येसिध्यार्थसर्वकर्मणाम्।यतोयस्मिन्नविज्ञाते होमोभवतिनिष्फलाहिरण्याकनकारक्ताकलाचैवतु सुप्पभाअतिरक्ताबहरू पाजिव्हाःसप्रप्रकीर्तिताः हिरण्यावारुणेजिव्हावायव्येकनकातथारताचोत्तरजिव्हातरुमायाम्यदिशिस्थिता।सुप्रभापूर्व |जिव्हास्या दनिरतानलेस्थिता। बहुरूपातुनर्जन्याजिव्हास्थानंप्रकीर्तितमा जिव्हाभेदेवदंत्यन्येष्टणुवक्ष्ये विधानतः।कुंड त्यपूर्वदिग्भागेकालीजिव्हापकीर्तिता:आग्नेयान्नुकुरालीस्याक्षिणेतुमनोजवासुलोहिनाचनेत्यांपूमवर्णातवार
For Private And Personal