________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रमोस्फनिङ्गिनीतु वायव्येसौम्येविश्वरुचिम्टता।कल्यांकराल्यांजिन्हायांशातिकं पौष्टिकंभवेता मनोजवायांजिव्हायांअभि
चारोविधीयतेोभूतप्रेतपीशाचादिशान्तिौहितजिव्हकोजुयाइम्नवणीमांरष्टिकामोविधीयनोस्फुलिभियान्तुनिव्हाया तस्यामुच्चाटनंविदुःयातुविश्वरुचिर्जिव्हाकुण्डस्योत्तरभागतासर्वार्थसाधिनीजिव्हालक्ष्मीस्तत्र प्रतिष्ठितांसवं ज्ञात्वात न हुयात तत्कार्यानरूपतः।अथतन्त्रसमच्चयोकप्रकारेणापिहोममामान्यविधिलग्नन्थैविनाकेवलमर्थतोलिख्यते। प्रथ मन्ता व दाज्यभागान्तंकवाद्यान्प्रागेववागंधपुष्याभ्यामग्न्याराधनमभितःपीक्षण पूर्वकत्वापीठपूजावाहनावरणपू जांनिवेद्यपर्यन्तांकत्वानिवेद्यस्थानेदोमंसमाचरेत्।प्रथमप्रणवव्याहृतिपूर्वकंपीठमन्त्रैःसलत् आज्यादतिकत्वा आवा हनस्या नेमूलेनचतुर्वारमाज्यं हन्त्रा।अकारउकारमकारैर्विस्लिभि ईत्वा।प्रणवेनचत्वाजितन्तदत्यादितनदप चारमन्बईत्वाततन्मूलेनचतुवार दुत्वाषडङ्ग मन्ले ईत्वातत्तन्मन्नेवणेई त्वा किरीटादिभिभूषणैश्वजदादिमिर्वातत्रतत्रो का युपैश्च हुत्वात्पुनरंगाद्यावरणेनिमील्यधार्यत्रमानैश्चहत्वाआज्ये नचतुर्गहीतपूर्वकमुत्यायपूर्णाहुति मूलमन्त्रेण वौषडन्तेनहत्वा। तत्रतत्रोक्तद्रव्य हो मंसमाचरेता तत्रापिद्रव्यान्तरारंभे चमन्त्रान्तरारंभेचपूर्णाहुतिकर्याना पुनःमाव || नमः मानेमूलेनचतुर्वारं प्रसन्नपूजार्थमाज्यं दबावश्यमाणवायार्पणमन्त्रण चाज्यंहुत्वा व्याहृतिप्रणवेनचत्वासंलाबल
For Private And Personal