________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्वा होमं समापयेत्। पुनरग्नौ प्रसन्न पूजनं कृत्वा । अम्यलंकरणादिकं कत्वासाध्यमातूयते नाग्निसम चनादिकं कारयित्वा । तस्य मूर्ध्निमूलमन्त्रजखा । तस्मा दक्षिणांगृहीत्वा अग्निंविसृजेत्। अथहोम द्रव्य परिमाणं शारदातिल को कप्रकारेणलिख्य ने। अथा न होम द्रव्याणांप्रमाणन्तु विधीयते । कर्षमात्रं च तं होमेशुक्तिमात्र पयःस्सर तम् । कर्षषोडशमाषरिमितन्तद्विगुणंभुक्तिः । उक्तानि पञ्च गव्यानि तत्समानिमनीषिभिः। तत्समंमधुदुग्धान्नममात्र मुदाहृतम्। अझ मा कर्ष दूयमानादधि प्रतिमा स्याल्लाजाम्यु मुष्टिसंमी ताः । पलद्वयं प्र स्टतिः ष्टषु कास्न प्रमाणास्युः सक्त वोपि तथोदिताः। गुप सार्द्धमा नंस्याच्छु र्क रापिन था पता। ग्रासार्डे चरुमानंस्यादिक्षुः पर्वावधिः सटतः। स के कंप त्र पुष्पाणि तथा पूपा निकल्पयेत्। कदलीफल नारङ्गफलान्येकैकशोविदुः मा तु लिङ्गच्चतुः खण्डंपनसंदेश धाकृती अष्टधानालिकेरा णिखण्डि ता निविदुर्बुधाः त्रिधा कृतं फलं बेल्वं कपित्थखण्डिनंद्विधा।। उर्वारुकफल होमे चोदि तंखडितन्त्रि था। फलान्यन्यान्यखण्डानिसमिधायुर्दशाङ्गलाः दूर्वा त्र यंस मद्दि एं गुज चीं चतुरंग लाव्रीह यो मुष्टि मात्रास्युर्मुद्रमाषय वाअपि नंदु लास्युःस्त दर्धांशाः कोद्रवा मुष्टी संमिताः। गोधूमार ककलमा विहितामुष्टिमानतः तिला बुलुकमा त्राः स्युः सर्षपास्तत्प्रमाणकाः। शुक्तिप्रमाणं ल वर्णमरी च्या न्यपिविंशति । पुरंव दरमा स्पा ग्राम उतत्समविदुः च नागरू कपूर कस्तूरि कुंकुमा निचा तिंतिणी बीजमाना निसमुद्दिष्टानि देशिकैः । वैश्वानरेस्थितं ध्यायेत्समिद्धोमेषुदैशिकः
For Private And Personal