________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तदुक्तं प्र-संशिष्टेन तीर्थजलेनत्रिवारमूलमत्रमञ्चरनगंधकसमादीन संप्रोक्ष येतापवंशंख पूरणविधिः अर्ध्या दिपात्रनियमस्तुगौ ३५ तमीये। अय॑स्यत्रीणिपात्राणि पाद्यस्यापित्रयं भवेत्।तथैवाचमनीयानिपात्राणिचविभागशः।तथाकरणदौर्बल्यादेकमे विप्रशस्यताविहामशंकरंसीमध्ये शंखःप्रशस्यते।सर्वपूजासाधारणोयमास्वंशंख पूरणेकलापुनस्त हईनीपात्रस्थज लंशंखेकिंचिद्विक्षिप्यतेनजलेनप्रथममात्मपूजांकुर्यात् आत्मस्फूर्त्यर्थे पुनरावाहनार्थञ्चशिवपूजा कल्पनारुद्रोरुम र्चयेत्। नाविन विनमर्च येदितिःपुनरपितत्रैवोक्तम्।आत्मपूजीकृत्वाहदयकमन्नस्यम्यान्न मिणः अभिव्यक्तिंसंपाय दीपा द्दीपान्तमिवसरण्याम थनेनाभिव्यक्तमग्निमाहवनीया दाविव हदयकमनान प्रतिमामावाहयेदिति।अथात्मपू जाविधिस्तनसमुच्चयोक्तप्रकारेणलिख्यतोन्यासक्रमान्निजतनौप्रयजेतपीठहद्वारिजन्मनिममज़े परंमहस्तत्।आधारमात्य णमहांसिनिरंजनांशेरिष्ट्वाजपेत्रणवतःक्रमवित्तदैक्यम्।आयम्यवायुमणुनासकलीक्रियाञ्चकन्या मनाद्युपहती:क्रिम शःसमातारोपचार निजे मूलतदक्षराद्यैासक्रमादर्भियजेजलगंधपूर्वैः।मूलेनगंधरस लिपतनसंगरोस्वर्मूर्तिपंजर पदेषणभिर्दिषद्भिःभालेगमयुगले हृदिपञ्चमन्त्रीशोन लिंपतपरेषिवमूलतोयामून्लेनमूईि मनु ना निविलेनपञ्चकत्वः रामः किरीटामननाचरथांगपाणौ।स्थाण्वात्मकेनकसमांजलिमीश्चरेचरुत्वायजेद्विविधम्नवरैरतिश्चेतारुणक्रमकतोभयपा ३५
For Private And Personal