SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir प्र.संप्रदेसत्यायै ईशायै अनुग्रहाये इत्यष्टदलेषभष्टशक्तिभिर्नवमींकर्णिकायांचसममार्च अनभिगवतेवि २५सालवेसर्वभूतात्मनेनासुदेवायसर्वात्मसंयोगयोगपद्मपीठात्मनेनमः इतिकर्णिकायांसमभ्यर्च्यतस्मिन विसुंस। मावाह्यसर्मयेत अंगेईलमू दिग्दलेषशांत्येश्रियैसरस्व सैरत्यैहत्वामेयादि दलेपरतिदिनी पाटतिःचक्रया यशंखायगदायै पायकोस्लभायमसलामखझायावनमालापरतापीतकनकश्यामकलयमलमासस्य एवमादिवर्णयुक्तांआयुधमूर्तयः एनेगयुषैस्टतीयातिःपुनःजायवैनतेयायशंखनिधयेपनि पयेदतिदिनसमर्चयेत् तत्रवजवैनतेयौदेवस्यपष्ट दोशायदेशस्तदिग्दलयोःवामदसिणस्दलयोःश खपुष्यनिधी॥पुनःविनाय आायदुर्गायै विषक्सेनाय इतिकोणेषसेमर्चयेत् नत्रदेवस्थपोश्चात्यदे शस्छदक्षिणवामकोणदलयो श्वदेवस्य अग्रदेशस्छे दक्षिणवामकोणदुलयोश्चसमर्चयेत् इतिचतुर्थार निःधजादीनांरोची पिउच्यते ध्वजस्सामोविपरितोनिधी शुक्लारुणपभौअरुणश्यामलस्यामपीता विवाद योमतादादिभिःपंचमी अथास्सैवपूजाविधानांतरमुच्यतेभंगैःप्रथमार तिःवासुदेवादिमूर्तिचतुष्टयेन राम: पूर्वोक्तशक्तिभिःसहहितीयाकेशवादि भिमूर्तिभिस्ट तीयाइन्द्रादिश्चतुर्थी अथास्सैवपूजाविधानातरमुच्य|२५० For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy