________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. इतिप्रथमोयोगःपुनः अनमइतिप्रणवप्रथमावयवेन ब्रह्मचतुर्षस्थानोषपूर्ववसंपूज्यप्रणवेनतेजोरूपकला २५१ अमतेनसंयोजयेत पुनः उनमःमनमः इतिहाभ्यांविरुद्रौतथैवसंयोजयेत् पुनःप्रणवावयवै स्त्रिभिरपि ।
चतुर्षम्छा नेषुतथेचे कार्यःतत्रत्रयाणामपिन्यासस्छानविशेषस्तनाभेर्दक्षिणतोवामत-नाभीचत थैव इतरह दादिग्यानेबपि दृष्ट व्यं यंभेट्योगः पुनःप्रणवेनन तर्पस्लानेपन्यास्यूर्वकंमानसोपहारतेजोरूपीकरणसम | पणांतभेदयोगनिंगयोगचिद वर्ष भयोगायोपिकार्याः तत्र भावनाविशेषाःपूर्वोक्ता:अतः परंपण वोपेतहदिया। सपूर्वकंपूर्वव देवसर्वेष्यवशियागुण योगाद्यानिर्विकल्पकयोगा द्रष्टव्याः तत्रापिभावनाविशेषाःपूर्वोक्ताः इत्येवं चतुर्दशयोगान् कलाखनाममहावाक्यपणवोच्चारणेन स्वात्मन्यवरछायप्रणवंमकारउकारअकारै व्यपिकचतुरयंक वन्त मूर्ति शरीरचतुष्टयमुत्साद्यसंहारन्यासेननाभ्यादिषमूर्तिचतुष्टयंसंभाव्यअमतमयैरूपहारैःसंपूज्यप्राणा नायम्यमूर्तिचतुष्टयमेकीकुर्वन् अरतमा व्यांगऋणदिकविन्यस्यसरूपणवमुच्चार्यसबाह्याभ्यंतरममतेमालाव्या रतमयो वेत्।अथपणवानुष्ठानपड सक्तप्रकारेणापिप्रणवन्यास विशेषोलिख्यते अनमो ब्रह्मणे नमः रामः नमोपिश्ण वेनमःमंनमःशिवायनमःई मनमो ब्रह्मणे नमः नमोविनवेनमःमनमःशिवायनमः अनमो २५१
For Private And Personal