________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं.||चंदनागरुहीवेरकुष्ट कुंकुमसेव्यकः। जटामांसीमुरमितिविश्लोर्गधाष्टकस्मतं चंदनागसकर्पूरन्तामालजलकंकमम्।शीतला|
टकसंयुक्तं शेवगंपाष्टकंस्मतं वंदनागरुकर्पूरपंकंगंधमिहोच्यतेद्रव्यालाभेनदातव्यासालितास्लंदुलाःभुभाःतंदुलान्यसि पेत्। तेषद्रव्यालाभेतुतत्स्मरन तिचतुलस्यौपंकजेजात्यौके तक्योकरवीरकौशस्तानि दशपष्याणितथारक्तोत्पला निचउत्पा लानिचनीलानिकल्हारकुम दानिचमालतीकुंदमंदारनंयावर्तादिकानिच सुगंधानिसुरूपाणिस्वागमो का नियानिचमकलैःप तितैम्तीनैजीर्णे जिंन्त दूषिते आपातेरंगसंस्रष्टे :पयुषितैश्च नार्चयेत्।सगुग्गुल्व गरुःशीरसि ताज्यमधुचंदनैःसारांगार) विनिसिप्त मत्रीनीचैःप्रधूपयेत्नीचैरितिदेवतायाअधःप्रदेशइत्यर्थःगोसर्पिषावातैले नवाचलयुगर्भयादीपितम रभिशद्धं दीपमुच्चैःप्रकल्पयेत्।उच्चैरिति देवताउच्चपदेशदत्यर्थः मुसि ते नमसद्धेनपायसेनचसर्पिषासितोपदंशकदनी दध्यायैश्वनि वे दयेत्। सतैव्यैरदियो दातव्याः तत्राग्रं वशिरसिमधुपर्कमुखेएवमुपचारानूउक्तैर्द्रव्यैःसाकंभूष णान्तंजलैरेवतत्तदेवतोचतुर्थ्यन्तनमोन्तपूर्वकं विटणवेनमः।आसनंसमर्पयामीत्यादिप्रकारेण दत्वापुनर्गपाद्यपचारान स्वरूपेणैवदद्यात्ातत्यकारउच्यतेोप्रथममूलमन्त्रेण जलै निवारंमलदेवतांसमभ्यर्यकिरीटगंगाज टादिभूषणायुधा रामः गमन्त्र वर्णा नसमभ्यर्चपुनरावृत्तिमन्नस्तत्तदारतिदेवतामे कैकवारंजले नसमभ्यर्यपुनर्गपैश्वाप्येवमेवमूल देवता ४१
For Private And Personal