SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahav Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagars Gyanmandir त्रसंत्य बलिं हरेत्। तत्रतत्रतन्मंत्रैः । पुरशब्द ग्रामाणां कार्यार क्षैवमेव मंत्रविदश्य स्मिन् देशे विहिता रक्षेयं तत्र वर्द्धते लक्ष्मीः १५८ नधान्य समृद्धिः स्याद्रि पुचोरा द्या श्र्व नै व बाधते । अयमर्थः पलाशवृक्ष मेक कित्वात स्पवृक्षरूपेणा व स्थानसमये सर्वादि स्प पार्श्व पृथकू छित्वा तेन शंखे से प्रापुनस्तस्य दक्षिण दिक्स्थ म पिपा पृथक् विवादेननंदपा द्य एवं पश्चिम दिवस्य रवंडे नचत्रा सुधं संपाद्य उत्तरखे डेनशा ङ्ग युद्धं सर्वे मध्य स्व खेडेन की मोद क्या युद्ध संपाद्य पुनर तानू पंचगव्येनिध प्रावनदुर्गा मंत्रं चतुर्विंशति पटले उ परि बिष्णु वन रे वक्ष्यमाणं तत्तदा युध मंत्री ネ श्र्व पं च सलं जयेत्। पचसहस्र संख्यं घृतेन हुत्वा तत्संयात गृहीला आयुधानी से पाल स्पर्श कुर्यात् । पुनरपि पूर्व वदेव पंचायुधानि स्पृष्ट्रा वनदुर्गा मंत्र तन्मं च पंचस इत्र संख्यं जपेत् पुनः साध्यस्य ले चतुर्हि तु मध्येच पंचकुं डानि खनित्वा तेषु पूर्वादिक्रमेण शंखाद्यायुधानि पंचगव्ययुतानि स्थापनी या निपुन स्ता नि कुंडखानि विधोयपु | नस्तत्र तत्रतत्तदा युध मंत्रैः शेखा य न म इत्या दिभिर्बलिं हरेत्। अक्षता दि द्रव्यैः पुनर्मूल मंत्रोक्त वदेव सर्व पूजा पुनः आयुधानां समीप स्थित्वा स्तोत्रं कुर्यात् । कुंदेंदु नौका शम शेषयो पर लौ विषघ्नंवरधीर नादं । आराम स्थानिला, पूरितमच्युतस्य शंख सदा शरणमहं प्रपद्ये । प्रभासयंत भुवनं महांत सुपुष्करं युकराक्षो घृतं वै विद्या मयंत For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy