________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. || दिम्लेषु । निवृत्स।प्रति छाये। विद्याये।शांस। इतिकोणदलेषु।इनिहितीयावृनिः। इंद्रादिभिस्मृती यावृत्तिःअप १४८ प्रयोगः। पुष्पैःप्रिय गोर्मधुरत्रयाक्तैनीलोसलैर्वा पि तथारुणैः।।सहस्रमानं प्रनि युइतस्यात् गौगोमतीससकुला
कुलाच ।। प्रिय गु पुष्पा मालल्मनीलोसल रत्तोसलं असमर्थः। प्रियंयुपुष्पैः। मधुरसिक्तैर्वा नीलोत्सलै लिमधुरसित वा रक्तोत्पलैर्वा सहस्र संख्य योजुहोति तस्यभूमिः पशुवतीचसस्यादिसमृद्धि मत्तीचना यते। प्रयोगांतरं। पिंजरांपृथुल शालि मंजरीपोजुहोति मधुरत्र यो क्षितां। नित्यशःशतमधास्य मंडलातहतमाभवति विस्तृतामहीं। पालिमंजरीनीवार मजरी रक्त कल प्राकाणत्।।अयमर्थः।। स्वर्णवर्णा स्थू लाचशा लिमंजरी त्रिमधुरसिक्तां नित्यशः शनसंख्यं योजुहोति | एवं मंडलेकृतेतेनभूमिर्लभ्यते॥प्रयोगांतरं॥भूगोस्तु वारेनिज साध्यभूमौ विलोलितांभःपरिपक मधः।।पयो वृत्ताक जुहुयात् सहस्रं दुग्धेनवातेन दिनावतारे षण्मासादनु भृगुवारमेषहोमः संपन्नान्समुपन यने धरा प्रदेशान्पुत्रा वापशु महिपेट पुरजुष्टा मिष्टामप्यनुदिन मिंदिरासमग्रो।।अयमर्थः।। शुक्रवारेवस्य साध्यक्षेत्रस्य मृदंगृहीत्वाताजले विलोड्यतेनजलेन हविः परिपच्य पुनःक्षीर वृताभ्यां सिकेनतेनहविषासहलसंख्प मुदयकालेजहयात अथवा तामेव साध्यभूमिस्था मृदक्षीर विलोमतेन शुक्रवारे उदयकलिसहस्र संस्य जुहुयात्।एवं षण्मा संग्रतियुके
For Private And Personal