SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्रिम धुरसि तैश्च दाद श सहसं पुरश्चरण होमः। श्रीवृक्षं बिल्वं राजवृक्ष कृतमा लंजपार्शवंजपापुष्याअ यपूजा विधिः केवलारपत्रेभुवनेश्वरी पीठे वासमाबाह्य समर्च येत् अंगैःप्रथमावृत्तिः लम्याइरयो गिरे जाय। शपिरित्यै। अंगजाये इति पदोणेषुसमर्चयेत्। पुनलदमितोबहिः। वरुधारायै। शंख निधयेावसुम सोपानिधये।इनिस मर्चयेत्। एवं द्दितीयावृत्तिः।मातृमिस्तृतीया।पुन स्त्रीरूपैः। लोकपाले चतुर्यावृत्तिः। अस्यमंत्रखपन्न मुच्यते।सकलवर्गफलाक्षिपशस्करंजगतिरंजनदंकविताकरं। अयपरणी मंविधा नमुच्यते। वराहऋषिः नृवि छेदः।श्रीधरणी देवतागलोंबीजावाहा शक्तिः। ॐन्नमोहत् भगवत्यैशिस धरण्ये शिखा। परणिधरे कवचाचरेनेनं स्वाहाअलंाध्यानं। मुलांभोजेनिविशरणचरणतलाश्या म लोगी मनोझचंद्राल्यग्रचुंबच्छ कलसित केरामाक्षनालोसलाबरकाकल्पामिरामामणिमयमुकु। टाचित्रकला प्रसन्नादिश्या विश्वभरानःसततमभिमतवल्लभाकैटभारेः। ॐनमोभगवसै घरव्ये धर|| मिधरधरेखाहा।इति मंत्रःपराहृदयमित्सयारयालिसंजपः। दोशंसर्पिः। सिक्तनपयोन्लेन पुरखरण होम अवजा वैष्णव पीठे समावाझा अंगैःप्रथमावृत्तिः।भूम्यात्मनेनमः।वशात्मने अबात्मने ।प्राणात्मने।ति|| For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy