SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsu Gyanmandir तरश प्र.सं. गीमुद्रयाअष्टोतरशतं जुहुयात् एवंसं वत्सरे कते लख्यानि के मा वासस्थानं भवति प्रयोगांतरं अष्टोर्ध्वशतं हवि १६५ कामपनि नित्य शोज हुयात् । षण्मासादा उपतमोभ बतिनरोना संदेहः प्रयोगांतरं शालीभिः शुद्धोभिः प्रति दिनमल जुहुयात्। धनधान्यसम्टद्धिः । स्यान्मंन्त्री संवत्सरार्धमात्रेण शाली प्रयोगांतरं ।। आज्यैरमुतं जुहमास प्रतिमासं प्रतिपदं समारभ्य अतिमहतील क्ष्मीम्या दस्य तुषण्मासंदेदः। अयमर्थ: प्रतिमासं प्रतिप्रतिपदं आन् अयुतं जुहुयात् एवषण्मा सेकते लक्ष्मी र्भवति । प्रयोगांतरं अरुभैः पुनह त्पलैः रानंयोमधुराक्तैः । प्रजुहोतुवत्सर धमनुनाप्यमुना दशाधिकंलभ तैमक्षुमहत्तरांचलक्ष्मी अरुणोत्पलं अयमर्थः । दशात्तरंशतसंख्यं अरुणोत्पलै स्त्रिपुरसितैः । षण्मासंजुहुयात्। लक्ष्मीर्भव तिप्रियरं। जा तीप लाराकर वीरजपा ख्यबिल्वव्या घातकेस || करंड भवैः प्रसूनैः एकैकशः शतमयो मधुर त्र याक्तैर्ज व्ह प्रतिप्रतिपदं श्रियमेतिवर्षात् जाती कखीरं जपा करंजव्याघात कोमै अयमर्थः एतैरुक्तैः कुसुमैः सर्वै स्लिमधुर सिकैः प्रत्येकं शतसंख्यं प्रतिप्रतिपदंजुह पात् एवं संवत्सरेक तेलक्ष्मीर्भवति । प्रयोगांतरं खंडेश्वसप्रदि नमप्यष्टताल तोत्यैः मन्त्री हुने गुणसहस्त्र रामः मयोपयोकैः । सम्यक् समर्च दहनं चचिरेण जंतुश्चातुर्षिकादि विषमज्वर तो वियुज्यात् । अम्म तालतैशिं १५ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy