SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsu Gyanmandir नेनमः चैनमः पराय उपस्वात्मने नमः इति वाक्पाणिपाद पास स्वेषु न्यस्य जैनमः पमय आकाशात्मने नमः पेन नमः पराय वा स्वात्मने नमः गंनगः पराय तेज आन्मने नमः खनमः पराय अवात्मनेनमः कंनमः पराय ष्टथिव्यात्मने नमः इति शिरोमुख गुह्यपत्सुविन्यस्य रांनमः पराय हप्तुं डरीकात्मने नमः षं नमः मरायसूर्यमण्ड लाभ हादश कलात्मनें नमः संनमः पराय सोमण्डलाय षोडशकलात्मने नमः रंनमः पराय वन्दि मंडला यद् शकलात्मने नमः इतिचतुष्टयंह दिविन्यस्य गोंनमः पराय शांत्य तीताम ने नमः गेंनमः परमशां त्यात्मने नमः गुंगमः पशचिद्यन्मने नमः गिंनमःपराम प्रतिष्ठात्मने नमः नमः परापनि दत्यात्मने नमः इति शिरोमुख द्रुह्यांधिंषुविन्यस्य मूलेन व्यापयेत । पुनः भुवन त्रसंन्यासः गांशू लौ काम नमः गीं भुवर्लोकायनमः गूं. स्व लौकायनमः इनिपादादिन्याभ्यं तं नाभ्यांदिगलांतंग लादिशी पतिं व्याप्य मूलेन व्यापयेत् पुनः वर्णन्यासः तत्प्रकारः महागणपतीमत्रेणमात्य का वर्णान् प्रत्येकं पुढिलामालकापा सस्त्राने पुन्यसेत् तत्प्रकारः महागणपती मन्त्रमुञ्चार्यनदं ते मात्र का प्रथम वर्णसविंदुकमुच्चार्य तदं तेपिमहागणप नीमन्त्रमुज्जा र्पनम इतिन्य से त् । एवमेव शांतंविन्यस्य मूलेन व्यापयेत्। पुनः पदन्यासः तत्पुरुषाय नमः विद्यहेनमः व क्रतुंडाय नमः श्रीम हीनमः तंनमः नोनमः दंतिनमः प्रचोदयात् नमः इतिगणपतीगामच्यटम दानिकेफाल देशे For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy