SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mal vir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पसं-खकंठनाभ्यूरुजानपदेषविन्पस्समूलेनव्यापयेतामयमन्त्रन्यासःगगानांनमःलांनमण पतिनमःहवामहेनमा १६ कविनमः कवीनांनमः उपमश्रवस्तमंनमःज्येष्ठरानंनमः ब्रह्मणांनमः वह्मणःनमःपतेनमःआनमः नः नमःण्या नमःअतिभिःनमःसीदनमःमाइननमः इतिसप्तरशपदानिकालिकवदनकणयास्यगलाम्हनाभिगोषजान दयांघियष्ठककत्सुविन्यस्समूलेनच्यापयेत् एवमस्मशरीरकल्सनार्थक्वं न्यासंललापनःस्कूलशरीरकत्सना र्थपंचार प्रन्यासंकर्यात्ातत्यकारक अष्टमपरले श्रीविद्या विधानेलघुषोडान्यासपकरणेउकाअथविनाय कादिन्यासःमूर्षित्रेचनिहायांहनाभिशिक्जानपविनायकादिविनेश्ररणाग्रेष विन्यसेत् विनायकोविरूपा ॥सःकरकर्मापराजितः चंवेगोगनग्रीवःकरालश्रृंडविक्रमासकास्पेषतेथेवविदीदशानिपान्। दर अत्रैवतरार नितर्पण विधानव श्यते।अयविवरणो कोषकारेणविनेशन्यासविधानंलिख्यते पणवपटितैःपं| चवीनैःअंगुलेषचविन्यस्यअवशिऐनकरयोग्याच्या अंगान्गंगुलीष विन्यस्यमलेनदेहेत्रिशोव्याप्यपणवपुटितंबी जपंचकमांदिवविन्यस्य अवशिष्टेनतत्रैवव्याप्यतयैवपंचवक्रेसशिरोभूमध्यचसयासेष दो पसंध्यग्रेषक रमः टिड्यांसहयहसुचपादसिम्पनजान ड्यनाभिषस्तनदयालछापरगलेषन्पसिलामभूमध्यासिकर्णद For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy