________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मम मित्यपि योज्यं अस्पार्थः सिंहमासे शुक्लाष्टम्पा शुक्लांशिलामादायकोलवपूरूपस्वात्मानं घ्याला पंचगव्यैयतंव २३॥राहमन्त्रेणतछि लाजताउदबक्रोमन्त्री मजलाछापयेत् सेवेषुशवणाक्षेत्रविरोधोनक्रियतेप्रयोगांतरंभी
|मेवारेथभानू दयेमनुंजयवानसंग्रहीलामशंकोलोलावैरिरुडापिचकृतलतस्तंचरुत्वागुणांशं एकंजाती विनिपासनापरतरं पावेत यान्यतायेतस्मिन्सद्धग्धेषति पचतहविःसंस्कृतेहव्यवाहेआराध्यचाटोप्रशतं प्रमाणंमा ज्येनमन्त्री हविषाथ तेनसप्तरवारजहयायथावसे त्रोस्थितापाशमंप्रयानि अस्पार्यःअंगारवारेम योगानंतरशत्रुनिरुद्ध सेवाहावरा हमञ्ज पेन्ग दंग ही खावासानंकोलरूपंच्याखातांमदंत्रिधाविभज्यर कांशजानं पाकस्थलेविलिंपादपरांशंपाक पात्रेविलिप्पा ल.तीयांशंतोये विनियोजयेत् तेनतोये नसदुग्धेनहार संस्कृतेग्नौपचततेनहाविषाज्यमुक्तेनअटोर्धशतप्रमाणेनस्प्त भौमवारंजुहुयात् क्षेत्रोस्थितावलरामशत्रुनिस
क्षेत्रतछांतिंप्रास्यतीत्यर्थःप्रयोगांतरंटगुवारेचमुखहः संसह्यम्दंहविःस्मापाद्य जयादीरितविधिनाब निमपिदद्यान्महीविरोधेषतक्रियैवंदिवसैश्वसप्तभिःप्राणाशयेद्भुमि विवादसंकटंपरेतवेतालपिशाच डाकि गमः |नीसमुन्थितांवाविरूनिविधिस्त्वयं अस्यार्थःशुकवारे उदयकालेसाध्य क्षेत्रामदैमरापूर्ववत्तहि लोडितंदवि||२७३
For Private And Personal