________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.स. रवध्यात्वापुनस्तनिरिवलाक्षरंनिजमुखेनानारसोस्लो लसानिर्यात मध्यावासवाग्वल्लभो भवेत्॥अथप्रसंगाताधारणा
सरस्वतीमन्लोपिलिख्यते।अनिराकरणऋषिः अनुष्टुपूछेदाधारणासरस्वतीदेवतााध्यानंसुरासुरासेवितपादपंकजा करेविराजकमनीयपुस्तका।बिरिचपलीकमलासनस्वितासरस्वतीर त्यतुवाचिमेसदानमोब्रह्मणेधारणंमेअस्त्वनि एकरणं धारयिताभूयासंकृर्णयोभुतंममा च्योध्यममामुष्पाइतिमन्त्राअनेनज्वलादिपाशनंसारस्वतप्रदं इदमपित संगालिख्यतेोनकलीसरस्वतीमन्नस्य बल्ला कषिः गायत्रीधंदानकुलीसरस्वतीदेवताविकासिमाजिहत्य दोस्थिता मनासदायिनी परवानस्तंमिनीनित्यांस्मरामिन कुलींसहाऐंवोष्ठापियामानकुलीदंन्तैः परिद तापविक्रीसर्वस्येवाचई शानाचारुमामिहवादयेत्।सौःसौःक्लीइ तिमन्नामवैर्व्यस्तैः समस्तैश्चपंचांगानिमिनेनमन्त्रेणादन्तै चेकै कमक्षरं गठेनक्रमेणन्यसैतावादसामीभवेताअयप्रसंगा देवकल्यान्तरोक्तोपिपरासरस्वतीमन्लोपिलिख्यते। ब्रह्माऋषिः।गा पन्नी छंदा परासरस्वती देवतासौःहतासौःशिरइत्यायंगानि।अकलंकेशशांकामात्यक्षाचंद्रकलावतीमुद्रापस्तलस दालापानुमांपरमाकनासोःतिमन्त्रासारस्वतफलप्रदः॥अथसरस्वनीमन्नप्रसंगाताकल्यान्तरोक्तवालासरस्वतीम
वाल्लिख्यते।बह्माकषिःगायत्रीईदः। श्रीबालासरस्वती देवताबीजंक्लीशक्ति:सोःकीलकम्ाहत ६९
मद्रारामः
For Private And Personal