________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लान्तेकल्पार्कमध्यस्थितपणबेंदबिंबंस श्मवताकारंथ्यात्वातन्मध्येत्रिकोणंध्यात्वातन्मध्येप्रायमस्वरासरस्थंयकार दिक्षकारान्तैर्वर्णैवतंथवलरुचिमत्यंशात यंकूटंसारस्वतामतलुलितंचध्यायेत्ातिप्रयोगान्तरायोनौपरिभ्भमिन कुंडलीरूपिणींतारतारतद्वमुचानिजतेजसेवाव्योमस्थलंसकलमप्यभिपूर्यतस्मिन्नावश्यमंझुवशयेइनिताम् नराश्नाअस्यार्थः।मूलाधारे त्रिकोणमध्पत्रिकूटसमुदायरूपिणीत्रिपुरांस्वीयतेजसापरिम्नमणाता कंडलाकारांध्याला अरुणामतयुतानिजतेजसास कलंयोमस्थलञ्चअभिपर्यअखंडरूपेतस्मिन् तेजसिस्वनारीनरांश्चस्थितांध्यांयेदिति प्रयोगान्तरमा गुह्यस्थितंबामदनस्यबीजंजपारुणंरक्तसुधारलवन्तः विचिंत्यतस्मिन् विनिवेद्यसाध्यवशीकरोत्येष विदग्यलोकः अस्यार्थः मूलाधारेत्रिकोणंविचिन्त्यतस्मिन्मदनबीजाख्यंमध्यमबीजमरूपाकारतामत्तवर्षिणम्व प्प्यात्वातस्मिंस्थितंसाध्यच्चस्म त्वाअनयाभावनयाविदग्पलोकासाध्यंवशीकरोतिावाशब्दसमुच्चयेद् तिप्रयोगा नरम्।अत्यंबीजमयदुकंदपवलंसंचिंत्यचित्तांवजेतद्भूतांरतपुस्तकाक्षवलयां देबींमुहस्तन्मुखाता उद्यन्तंनिखि लासरं निजमुखेनानारसस्नोतसादिन्तिंच निरस्तसंरतिभयोभूयात्मवाग्वल्लभः।।अस्यार्थः हदयांबुजेनत्य कूट शाक्तेयं बीजं इंदुधवलरूपंसंचिंत्यतन्मयीभूतांदेवींपुस्तकाक्षवलयभारिणींच्यात्वापनस्तन्मुखाद्य न्तनि खिलाक्ष
For Private And Personal