SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रसं. च्छन्तींप्रभांमूर्ध्वगतार्क मंडलमध्यगतें दोमंडलात्लवदमतमु चापारयात्रिपुरामन्त्रमय्यात्रिभुवनंसंपूर्यमाणध्या येतातस्मादुक्तफलंस्यादितिःप्रयोगान्तरमावहे विदयपरिवताधारसंस्थंसमुद्यबालार्काभस्वरगणसमावेरितं वाग्मवान्यावाण्यास्त्रीयाददनकहरात्मन्ततंनिासरंती ध्यायेन्मंन्त्रीपततकिरणपारतंदुःखात्यो अस्यार्थःमूला धारस्यपदोणपरिर तंसूर्यप्रभवन्हि षोडशस्वरपरिरतञ्चवाग्मवाख्यंप्रथमकूटंध्यात्वातसुषुम्नारंधमार्गेणग मनागमानसंधानरुत्वापुनस्वीया ददनांनिसनेनवाग्भवेनसहप्रततकिरणपार तन्निभवनध्यायेत्ाप्रयोगान्तरं हत्यमस्थितभानबिंबविलसद्योन्मन्तरालोदितंमध्याहार्कसमप्रभंपरिटतंवर्ग:कभाद्यन्तगैः।ध्यायन्मन्मथरा जबीजमखिलब्रह्मांडविक्षोभणराज्यैश्वर्यविनिंदिनीमपिरमांदत्वाजगदंजयेत् अस्यार्थः। इह्यग्रहाद.शदलाका रंध्यात्वातन्मध्येस्यूलस्ताकारंभानबिंवतन्मध्येत्रिकोणंचध्यात्वातन्मध्येकामबीजाख्यंमध्यमकूटककारादिभका रान्तर्वर्णैर्युग्मशाकंभखंबंगफंपंपंसेवंप्रकारेणवेष्टितंध्यायेदिति।प्रयोगान्तरमाथिहादेशान्तोदितशशधा रबिंबस्थयोनौसुरन्तंसंवीतंन्यापकाणैवलरुचिमकारस्थितंबीजमंत्यम्।ध्यात्वासारस्वता छारतजललुलितंदि| रामः व्यकाव्यादिकर्तानित्यंलेनापरकमहदरितविकारानि हत्याशमन्त्री अस्यार्थः। प्रथममूर्धारभ्यउपरिहादशांगु ६७ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy