________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं-तदा मंत्रवर्णैःसंवेष्ट्य तदाहिराशिकोविलिख्यत देखाग्रेषल मालिख्यतेपुशलेषसाध्य नामविलिखेदि। १६५ ति॥अथवासल्लमाक्षर मिति प्राक्सप्तमपटुलेराशिको परिक्षोक्तक्रमेणराशिको क्षेषु मातृकाक्षरान्विलिखेदि
ति॥अथवाषोडशकोई कृत्वामध्यस्थकोयमेवीकृत्यपरितोद्वादशकोठातमध्येरा० उपरिस्थद्वितीयको समारभ्य हादशसुचूचेचोलेस्याक्षरनवकमिउऐइत्यादिनवकमेवंक्रमेमहादशसनवनवाक्षराणिपंचा|| सराणिज्यतरत्रशूलंमध्ये तुवृत्तपवनंचकोणमायाफाणेत्रिशिरवामसाध्येतारंततोश्चाटनयंत्रमेतता संपूज्यजवाविधिवत्सहस्त्रेवनेत् श्मशाने रिपकेतुकोछ|शत्रुःसबंधःसगणःसवर्ग:प्रयातिदेशोतरमा गिहातभवेद्विनाशोग्रहमध्यगानो भूतादिचेष्टाबहशोभवंति।।स्वप्नोद्भवाः करगणोल्वणाश्वपाषाण भीष्या पतनंचपक्षात्॥अस्यार्थावायुबीजमध्येही फजितिकोणेषुभूलाग्रेषुसाध्यनामबहिःप्रणवेनवेश्येदिति निकोणंच लिवसूर्वपंचकोणततःपावसुकोणंततःपश्वातऋतुकोणंबहिलथाभूकोणनितयंबाोलि विनमहोज्वलातारसाध्यंत्रिकोणांतर्वन्हि बीजेनयोजयेत्॥पंचारेषटकारांत विलिखेत्साध्यमारुताबहि सम रएसकोणेष साध्यचिंतामणिलिखेतगततःषदकोणेषुकोणेउडीशंसाध्यसंयुत।चतःकोणेदेवदत्तम्मारयति ५
For Private And Personal