________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्याटथा। लोहेसंलिख्यनलमपुष्येणाभ्यर्च्य पूजयेत्।अशेतरसहलंतुस्टाजवाजितेंद्रियः।पर्वआरभ्यपाते निशायांदक्षिणादिशिा दक्षिणाभिमुखोमत्रीखनित्वाबलिपूर्वकम्॥पुनःस्सावाजपेन्मन्त्रमटोनरस हल कम्॥तत्पसा दिपवःसर्वेपमांसव्याजपारणम्॥अथवासाध्यटनस्यसमिन्मधुएतान्वितम्॥तिलसर्षपसंयुकं कुर्याद्धोमंयथाविधि मन्त्रानेसाध्यमारोप्य मारयेति हुनेच्छिवे॥सप्ताहान्मरणयान्ति शत्रवोनैवसंशयः अस्यार्थः। त्रिकोणमध्येप्रणवस्पान्तः साध्य नामविलिख्यवन्हि बीजेनवेष्टयेत्।पञ्चकोणेषटकारस्पांतर्वायबीजंतदन्तः साध्य नाम।अरकोणेषुप्रसिद्धचिंताम गिमपरिवक्ष्यमाणमन्तस्माथ्यम्।पुनः षट्कोणेषुएकादशवरासरंविलिखेदिति। ह्रीं श्रींटुंदेवतराजरूपेणज्व लदेवदत्तशत्रुविशेषसंहारशलि निदेव दत्तहुं फट् स्वाहा।सर्वसंहारमनोयंशत्रूणांसर्वशांतिदा सर्वलोकै कनि जयःसाध्यकाभीष्टसिद्धिदः अनेनैवविधानेनयःकरोतिप्रयोगकम्॥ ससर्वविद्भवेन्मन्त्रीसंशयोनास्तितलतः। एवंपुनर्जपेत्पसंशत्रुग्रामस्वनाशने देखनाशनेचैवलोक सोभायपीडनोदंज्वालामालिनिविद्यमहाशलि निधीमहि तंत्रोदुर्गः प्रचोदयात्।महादुर्गालमत्रोयमहादरितनाएनानिग्रहानुग्रहकरोनिखिलाभीरदायकः। नानापयोगभेदेषमूलंज वा विधानतः सिध्यर्थमस्त्रमणमिश्रितंजपेसनःसंतानपत्रमाहाविंदौलक्ष्मी हुत
For Private And Personal