SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र.स लांकरेण॥आश्लषयं नामसमानवणाभूयादभूत्य दवतार सिंहः।लक्ष्मीनरसिंह मंत्रांतरस्यासंकर्षणभगवान् ऋषिः || २२||गायत्री इंदालश्मीरसिंहोविनर्देवता।साहत्। सीशिरारत्वाद्यंगानि।ॐनमःसुदर्शनायस्वाहाअलायफर ॐ लोंकहष्ट्रारुरकं। यूंसःफोंनमः। इतिमन्त्रःविाणश्वकरांखौराणिमुसलगदापद्मपाशांश्चदोभि:लक्ष्मीम न्येनग्रहमदवि वशदर्शसव्यभागोरुसंस्छ।फल्लई)कपुष्पद्युतियुतविनतानंदनकंघसंस्छश्चिंत्योयुष्माभिरीणे | नरहरिवपुषादीर्घरक्तंत्रिनेत्रः॥ लक्ष्मीन्र सिंहषासरीमत्रस्यासंकर्षणभगवानऋषिः गायत्री छंदालक्ष्मी रसिंहोदेवता। नौवीजाफटशक्तिः। रेहतालींशिरा श्रीशिखा।ॐही कवचं सःनेत्री फट । अस्त्रार्जनमःसुदर्शनायखाहााअलम्॥रेंली हीसःफट्। इतिमन्त्रः। चक्रशंखवराभीतिदधानविरवल्लभः वेतपीतांबरपरश्चियःपुरुषकेसरी॥ ॥लक्ष्मीन्न सिंहाष्टादशासरीमत्रस्साअविर्भगवानऋषिः अतिजगती छ। दालक्ष्मीनरसिंहोदेवता। लौं बीजानमःशक्तिः। साहृतासीगिराहत्यापंगानि।ॐनमःसुदर्शनायखाहा। अखं॥ ॐअनंतगरुजस्छितायलस्मीन्टसिंहायनमःोशंखचक्रगदाखङ्गमसलान्स गिदामनी॥धनंच विभसलीवान रामः ध्येयोरक्तोन्टकेसरी॥ ॥अथलक्ष्मीनरसिंहमन्त्रांतरमच्यते॥विधिःप्रजापतिषिःभतिजगतीहंदालश्मीरसिं २६२ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy