SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir होदेवता॥ॐहत्।क्लींशिरः। हींशिखा।श्रींक वचं। नौं नेत्र। लक्ष्मीसिंहायसवर्वात्मनेसर्वैश्वर्यप्रदायनमः अस्त्री ध्यान।। शंखचक्रधरं देवंचतुर्भुजासमान्वितीप्रसनवदनंांतंभोगासनसमन्वितायोगपट्टाभिनदाहमवजेदासिगंपदम्। दक्षिणोपरिहस्तेन दक्षिणंजानमाविशन्स व्यायस्छित हस्तेनलक्ष्मीमालिंग्यमोहयन।सर्वलक्षणसंपनांसर्वाभ रणभूषितां। चतुर्भुजांपसं नांचउर्धाभ्यांपाधारिंगी।अपराभ्यांमदंयानीमन्योन्यंवीक्ष्यमाणयोगारवंध्यावासह संतुजपेन्मन्त्रःसमाहितः।सर्वान्कामानवानीतिअंते कैवल्यमानयात् ॥ॐ क्लींहीश्री लौं लक्ष्मीनरसिंहायसर्वात्मा नेसर्वैश्वर्यप्रदायनमः। रतिमन्त्रः। उत्काःसर्वेपिमन्त्राऐवैर्यप्रधानामन्चेः॥ ॥ अमर सिंहमन्चप्रसंगात्अपोरन. सिंह मिलि तोपिमन्त्रःकल्पांतरोक्तो त्रयोग्य ना वशमल्लिख्यते॥अघोराह्मणान्टषाविषवनुष्टुभौ छंदांसि अघोरर सिंहादेवते॥ॐ ह्रीज्यवीरंमहावितुंबलं सर्वतोमुखास्फरस्फरप्रस्फरप्रस्फरपोरतरतनरूपचटचटप चटप्रचटुकहकहवमवमवंधवंषघातयघातय हुंफट्रसिंह भीषणभद्मकमकंनमाम्यहम्॥इ तिमन्त्रः। रसाप्रोयमन्त्रः॥ ॥अथरसिंहमन्त्रपसंगाज्वालान्ट सिंहमन्त्रोपिकल्पांतरोकोत्रयोग्यतावणल्लिख्यते। संकर्षण ऋषिः। गायत्रीछंदः। ज्वालान्टसिं होदेवता।लों बीजमा इंटखा हाराक्तिः। सोहतासींशिरः। इत्याचंगानिः ध्यानम्॥ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy