________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. स. मध्येचकं महापं ज्वलदनल शिखाग्रस्त वे ताल वर्गस्फुर्ज हो गरि जातप्रतिरसन प देव्यग्र हस्तः सुहंता ॥ ध्ये योग्माभिः स २९३ मुद्यद्दिनकर सहशस्त्रक्ष्णस्तीक्ष्णदंष्टः सं रे भोद्धतरोमाध्वनिरचित महां अधि घोषोन्ट सिंहः ॥ ॐ झौ झौ सौः ज्वाला ज्या | लाजटिलम खाय ज्वाला न्टसिंहाय ललललग द्वारा स्कट स्कट स्फो रूप स्फो टमटम टमो मो ह य लोय्य लोटयभ्र मभ्रमभ्रामम भ्रामय बलबल चल चलवद्भवद्गगलगलगलगल गर्ज गर्ज राजराजहंस ज्वलज्वल प्रज्वल प्रज्वलज ल्य जल्पम पमथ मर्दयमर्दय हुं हुं हः स सर्व दुष्ट ग्रहान् शिरो ललाटच सुर्म खोष्ठदं न तालु जिद्वा हनुंग्री ववाह कर वस स्कूल उदर नाभिगुह्य गुष्टष्ठक टयूरु जानुजं बागुल्फ पादेषु सर्वांगे बुकिंधिविधिर्मिधिभिर्धित्रास यात्रा सयमारय मारय खस हतार हुं फट् स्वाहा ॥ इतिमन्त्रः ॥ ॥ अथन्द सिंह दशासरी मन्त्र उच्यते ॥ श्रीनारद ऋषिः । बृहती छंदः॥ श्रीन्ट सिं होदेवता । श्रवीज ॐ नमः शक्तिः । सां ती मित्याद्यं गं । ॐ नमः सुदर्शनाय स्वाहा अस्त्रं ॐ श्रीं हुंफट्ट सिं हायनमः। ध्या नम् ॥ सुसितं सिहंव नंऊर्ध्वाभ्यां च कशंखिनं । अधरिकता भ्यांबाहुभ्यां छत हेतिं भजे हरिम् ॥ ॥ अथास्वन्नसिंहस्य क ल्पांतकं मत्र मौग्यता बाल्लिख्यते ॥ षट्कोण र सुदर्शनंव सुलोल्लास दृष्टश सरं । बाह्येादशवर्णपत्र कम संत रामः खोडशार्ण इंदं ॥ द्वात्रिंशमनुवर्णयत्र कमलं वृत्तोल्लसन्मा त्टकमध्योत्य ध्रुवम वीबीज वलयंचकंच कंन्ट सिंहान्मकम्॥ २३
For Private And Personal