________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri ya mandir
सूत्रायनमःगंधर्वात्मभ्यांजानजंघायुगलाभ्यांनमःकायजुःसामात्मभ्यःकटकांटुकनूपुरेभ्योनमः अव्याहतात्मनेवि ल्वफलायनमःरवंब पीडादिमः देवस्य श्रील लस्स देहेतत्तत्स्वानेषुममर्चयेत्यमप्यर्चना उभयोरपिमन्त्रयोः समानैवपुनर्मूलमन्त्रेण दशासर्यावाअष्टा दशासर्यावात्रि वारंजलगंधपुप्पेर्देवंसमर्चपुनरावरणदेवताःसमर्चयेत् तत्यकार उच्यतेदामाय नमःसुदामाय नमः रसुदामायनमः किंकिणीदामायनमःएतास्त मूर्तिजोरूपतयाध्यात्वा पूर्वादिदिक्षुसमर्चयेत् एवंषयमारतिः पुनःस्तहिः केसरे मूलमन्त्रस्यपागक्तपंचांगेईि नीयारतिःतताग्नेयादि पहृदयादिचतुष्टयंदिस्वयंपुनस्तहिदलमध्येषरुकिाण्याद्यष्टमहिपीःसमर्चयेनरुक्मिण्यसत्यभामायेनाग्निचित्यै । सुनंदायै मित्रविंदायैसुनक्षणार्येजाववत्यैसुशीलाय रति पूर्वादिदि सुटतीयारत्तिःरतासामायुधरोनीषिउच्यते दक्षिण कररकमलावसुभरितसुपात्रमुदितान्यकरः।तपनीयमरतकामाःसुसितविचित्रांवरादिशाःलेना एकचभराल सांग्योविविधमणिपकरविलसिताभरणाः इतिपुनर्दलाषयागादिदिस वसुदेवापनंदगोपायवलभद्रायगोपेभ्यःइति समर्चयेत्।पुनराग्नेयादिष देवक्यैयणदासुमदायैगोपीभ्यः इतिसमर्पयेत् एतेषांवर्णायुधादय उच्यते ज्ञानमुद्रा भयकरोपितरोपीतपांजगदिव्यामाल्यांवरालेहारमणिऊंउलमंडितेबलःशंखेंदुचवलोमसलंलांगलंदधत् हाला
For Private And Personal