________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नानापंचब्रह्मबीजवंच वराशवाःगतेषांपंचबना
पातिचारबकपंचवाधा
प्र.सं.ज्वलदेवदतरितविशेषसंहाररूपिणिश लिनिदेवदत्तदुरितंहुंफट् स्वाहााइतिसाध्यत्रययुक्तोमन्त्रः। तत्रविचिन
लिपिभिरितिपंचवह्मवीजैरित्यर्थः विधिमुखा:अंबुजन्मोद्भवमुररिपुरुद्रेश्वरशिवाः तेषांपंचवमात्मकत्वंपंचविंश पटलेप्रासादविधानेवश्यतिाऐतेषांबीजानांपंचब्रह्मबीजबंचतत्रैवात्रिंशत्करन्यासविधानेपोतयति।पंचबा योतिचोरकपंचवाधाः॥चातुर्विंशत्रिकोणेस्वरविहृदयेशलिनीपंचवारंलस्मीमायाक्तपूर्वसितिनिगमरहेतारमा ऐदरार्णमाभयोमर्मखनंगवणमणिकमलेपंचसंघोहतांगमापंत्रंसाध्येंदुबाहो ग्रहदुरितहरंगर्भव.दिपचापदर्भ देसमालित्यपंचाहंपूज्यमन्त्रवित्।त्रिसंध्यंजपेन्मंत्रषत्रिंशत् त्रिशताधिकम्।त्रिसंध्यमभिपिच्याथभस्मनामन्या मस्थिरमाधयेदनपत्यैचगर्भरध्यैसुखाप्लयो अस्यार्थः प्रथमंदक्षिणोत्तरतःपंचांगलिमानेनरेखाष, अंगलिमान बीपीकं विलिखेततित्रमध्यमवीथींचंगुलिमानेन विलित्यप्रथमषष्ठरेखयोःपार्चयेपिप्रत्येकमेकांगंलिंमार्जयेत्।। दिनीयपंचमरेखयो:पार्श्वयेपिप्रत्येकंअगलिमानंम्मार्जेपेत्एवंमाजनंकलापथमवीथ्यांप्रथमरेखामारभ्पद्विती|| रेखामंधाग्रंत्रिकोणत्रयविलिरमपंचमरेखापार्श्वयंप्रथमत्रीकीगगमयत्रिकोणेत्रिकोणाकरेणयोजयेत्।चतुर्थ | रामः रेखापार्श्वदयमपिपथमवीथीगतपाचत्रिकोणाययोःरुतरमनरेदक्षिणंदक्षिणेयोजयेत्।पंचमवीथीगतमध्यत्रिकोणे||१७१
For Private And Personal