SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यंते । तद्वहिः प्रत्यक्षरं मायासहित मान्य का वर्णैः प्रतिलोमेन वेष्टयेन रेखाग्रेषु अष्टविंशतिशूलानि विलिखेन । ह्रीं व्याघ्ररूपेणसं हार शूलिनी दे व हुं फट् स्वाहा। तत्र व्याघ्र इतिसर्पादीना मुपलक्षणम् ॥ ऊं तिर्यक्कोष्ठेप्रतिभव नलस द्वेद वैश्वानरो नंमापा तारो दोघद्विधिमुख लिपिभिर्मूलत्रणैः क्रमेण विंग त्रिशस्त्रपरिलसत् नाम ||मर्म स्वजणी नाचो र क्ष्म शारिरोगग्रह दुग्नि हरं शलिनी योग्यन्त्रम् । यत्रम नन्समानि ख्य मी से वाय सिभम्मनि । इषाजपेत्रि मा हसं मन्त्रीमा है त्र यान्चिनम्। दिवानिशमविच्छिन्नः द्वितयमंनिधौ । सप्ताहं मन्त्रं वैनित्य सहसंसर्व शांतये। श्रीर मध्ये विनिक्षिप्य मद्र मंत्र जे पेस्ट शन् ॥ नरसापंचबाधेभ्योमुच्यतेनानम्ंशयः । अस्यार्थः ॥ प्रथमं पूर्वपश्विमतः षड्रे खाविलिख्यान व दक्षिणोत्तरतश्चप देखा विलिखेत्। एवंविलिखिनेपंचविंशतिको ठानिभवंति। तेषु कोष्ठेषु प्रतिको ष्षं त्रिकोणचतुष्टयंविनिखेन ॥ तेषुत्रि का मायावी जो दरे प्रणवं विलिख्य । अस्यो दषनः पं च ब्रह्म बीज पूर्व क लिनीमन्त्रपंचदश्व र्णान् । प्रथम पोप्रति त्रिकोण कैक वर्ण शोविलिखे न ॥ एवं द्वितीय तृतीय चतुर्थ पंचम पति-षु विनिखेत्॥रेवायेषु शूलं शूलाग्रेषु साध्य नामचविलिखेत् । कोष्ठमध्यत्रिकोणग्रेषु माया बीजं ईक्लीकारंविलिखेत्। सं भूपपंचविंश निमायाबीजानि भवति । में श्री श्री एतानिपंच ब्रह्म वीजानि श्रीं ह्रीं दुं देवदन दुरित शांति रूपेणज्वल For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy