________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रिकोणाकारेणयेोजयेत्। टतीयरेखापार्श्वद्वयमपिपंचमनी यगतपार्श्वद्वयवर्तिनोस्त्रि कोणयोग्वे उत्तरमुत्तरे दक्षिणं दक्षिणेनं नयोजयेत् ॥ पुनः प्रथमवीथी गतउ तर त्रिकोणाग्रमारभ्यपंचमवीभिगत दक्षिण त्रिकोणाग्रपर्यंतंरेखांवि लिख्य पुनश्च प्रथमवीची गत दक्षिणकोणाग्रमारभ्य पं चंवीयीगतउतर त्रिकोण पर्यतं रे खां विलिखेत्। एवंविलिखिते। चतुस्त्रिं शत्रिकोणानिचमध्यम वीथ्यांच तुरश्र चतुष्टयंत्र जायते। स्वरर वीतिर विस्वरेद्वादशस्वरे इत्यर्थः । नत्रचतुः त्रिं शल्कोणेषु विखर मे कासवं विलिख्यतेषु लक्ष्मी बी जमाया पूर्व कश लिनी मन्त्र वर्णान्प्रत्येक मैकै कम सर विलिखेनाए वंविलिखिते मन्त्रस्य द्विरादत्तिर्भवति। मध्यम रेखा इसमध्यस्थचतुरश्र चतुष्टयेप्रत्येकं प्रण वकाम बीजलक्ष्मी बीजा दुर्गा बीजानि अंतरतः क्रमेणविलिख्यत्रि कोण चतु दर्शमर्म सुकाम बीजं त्रिलिख्यष देखाउभयपार्श्वा भुचिंतामणि। वीजं चविलिख्यमध्य चतुरश्रस्य पंचसंधिष्वग्नि बीजं विलिख्यत इहिर्वत्तं विलिख्यसाध्य नम्मा वेष्टये सुनर्टतंबिलि खेत् ॥ दीपा कारारणानौशशि हृदि दह नस्मा र मापार्ण पूर्व मूलंवे दप्रमाणं त्रिशिखपरि लसत्निग्रहा जांस्सा छाम् । म
स्वाग्नेय माये क्षमुख लिपिक तंजार माया भिवी तं चोर मेरो बहिंष । सुन्वय भरणंपुष्टि सत्यमेतत् ॥ अ देसमा लिख्य भंगराजे नपूजयेत् । कलपाघ्रादिदर्श तं प्रति वारं सहस्त्र कम्। बीज त्रयां न तो नाचोररूपेण तत्संहि
For Private And Personal