SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कुलसुदर्यवा०नित्यांवा नील पताकिन्यंवा विजयांबा.सर्वमंगलांवा ज्वालामालिन्यंवा चित्रोवा-माहानित्यापरमेश्या विा में ही श्री मितिमन्त्रा दौसर्वत्रयोज्यमास्वंसमभ्यर्च्य पुनःप्रथमचतुरसे। अणिमासिथ्यवानीपादुकांपूजयामिल चिमामिध्यं वा०महिमासिध्यंवा ईशित्वमिध्यंवा वशित्वासिध्यंवा प्राकाम्यसिध्यवाभक्तिसिध्यंवा छानिध्यवावा प्राप्तिसि ध्यंवा सर्वकामसिध्यंवा पूर्ववताबीजत्रयमा दौसर्वत्रयोज्यमापुनर्दितीयचतरवाहयादिमहालक्ष्य तैर्वी जनयेणसहसमभ्यर्च० पुनस्टतीयचतुरश्रेस वेसंक्षोभिणीमुद्राशनपंवाश्रीपादुकांपूजयामिसर्वविद्रावणामुद्रा.स वाकर्षणी सर्ववशंकरणी सर्वोन्मादिनी सर्वमहांकुशमुद्रा सर्वखेचरी सर्ववीजन्सर्वयोनि०सर्वत्रिवंडिनीमुद्रा शतवा श्रीपादकांपूजयामिाइतिमम्पूिज्यबीजत्रयंसर्वत्रयोज्यमा त्रैलोकामोहनचक्रस्वामिनित्रिपुरावाश्रीपा० गटयोगिन्यंजश्रीपादकांपूजयामिाइनिचक्रनायिकानन दावरणेपुरतःसमर्चयेत्।।इतिप्रथमावरणम्। षोडशद ! लाकामाकर्षिण्यंचात्रीपादुकां पूजयामिावृध्याकर्षिण्यं वा अहंकाराकर्षिण्यंवा शब्दाकर्षिण्यं वा स्याकर्षिण्या वारूपाकर्षिष्यं रसाकर्षिण्यं चिताकर्षिण्य धैर्याकर्षि पत्याकर्षिण्यं नामाकर्षि बीजाकर्षिण्यंवा आत्माकषि स• अम्रताकर्षिय. शरीराकर्मिण्यं वाश्रीपादकां पूजयामिा बीजनयंमन्ना दौमनियोज्यमासर्वाण परिपूरकचा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy